SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३०७ उपशमश्रेणिसे गिरा हुआ जीव मरकर कहाँ जाता है आदि अथ तत्सासादनस्य गतित्रयगमने कारणमाह णरतिरियक्खणराउगसत्तो सक्को ण मोहमुवसमिदं । तम्हा तिसु वि गदीसुण तस्स उप्पज्जणं होदि ॥३५०।। नरकतिर्यग्नरायुष्कसत्त्वः शक्यो न मोहमुपशमयिनुम् । तस्मात् त्रिष्वपि गतिषु न तस्य उत्पादो भवति ॥३५०॥ सं० टी०-नरकतिर्यग्मनुष्यायुःसत्त्वसहितो जीवश्चारित्रमोहनीयमुपशमयितुं न शक्तः तत्सत्त्वेन देशसंयमसकलसंयमयोः प्राप्त्यभावात् । तस्मात्करणात्तत्सासादनस्य तिसृष्वपि गतिषत्पादो नास्ति । इदं सर्व बद्धपरभवायुष उपशमश्रोणिमारुह्यावतीर्णस्य भणितम् । अबद्धपरभवायुषः तच्छ्रेणिमारुह्यावरूढग्य सासादनस्य मरणमेव न संभवति ।।३५०।। ___ स० चं–नारक तिर्यंच मनुष्य आयुका सत्त्व सहित जीव चारित्रमोह उपशमावनेकौं समर्थ नाहीं जातें नरक तिर्यंच मनुष्यायुका सत्व सहित जीवकै देशसंयम वा सकलसंयमकी भी प्राप्तिका अभाव है। तातै उपशमश्रेणीत उतरया सासादनक देव विना अन्य तीन गतिनिमैं उपजना न हो है । बहुरि पूर्व आयु जाकै बन्ध्या होइ तिस ही उपशमश्रेणीत उतरया सासादनका मरण हो है । अबद्धायुका न हो है ॥३५०॥ अथोपशमश्रण्यामवतीर्णस्य सासादनत्वप्राप्त्यभावमाचार्यान्तराभिप्रायेण भणति उवसमसेढीदो पुण ओदिण्णो सासणं ण पाउणदि । भूदवलिणाहणिम्मलसुत्तस्स फुडोवदेसेण ।।३५१।। उपशमश्रेणीतः पुनरवतीर्णः सासनं न प्राप्नोति। भूतवलिनाथनिर्मलसूत्रस्य स्फुटोपदेशेन ॥३५१॥ सं० टी०-उपशमश्रेणीतोऽवतीर्णः सासादनत्वं न प्राप्नोत्येव । तत्प्राप्तिकारणानन्तानुबन्धिकषायोदयस्यासंभवात्, पूर्वमेवानन्तानुबन्धिचतुष्टयं द्वादशकषायस्वरूपेण परिणमथ्य पश्चादुपशमश्रेणिमारूढस्य तत्सत्त्वाभावात् । इदं सर्व भूतवलिमुनिनाथप्रोक्ते महाकर्मप्रकृतिप्राभृतार्थप्रथमस्थितिगोचरे प्रथमसिद्धान्ते निर्मलस्य पूर्वापरविरोधादिरहितस्य सूत्रस्य स्फुटोपदेशेनास्माभिनिश्चितम् ॥३५१।। स. चं०-उपशमश्रेणीत उतरचा जीव सासादनकौं प्राप्त न होइ जातें पूर्व अनंतानुबन्धीका विसंयोजनकरि उपशमश्रेणी चढ्या है ताके अनंतानुबन्धीका उदय न संभव है। ऐसे भतवलि नामा मुनिनाथ ताका कह्या जो महाकर्मप्रकृति प्राभृत नामा पहला धवल शास्त्र तिसविर्ष पूर्वापर दोष रहित निर्मल प्रगट उपदेश है ताकरि हम निश्चय कीया है ।।३५१।। अथोपशमश्रेण्यारूढद्वादशपुरुषप्रक्रियाभेदप्रदर्शनार्थं द्वादशगाथाः प्ररूपयति--- पुंकोचोदयचलियस्सेसाह परूवणा हु पुमाणे । मायालोभे चलिदस्सस्थि विसेसं तु पत्तेयं ।।३५२॥ १. हंदि तिसु आउएसु एक्केण वि बद्धण आउएण ण सक्को कसाये उवसामेहुँ । एदेण कारणेण णिरयगदि-तिरिक्खजोणि-मणुस्सगदीओ ण गच्छदि । वही, पृ० १९१६-१९१७ । २. एसा सव्वा परूवणा पुरिसवेदस्स कोहेण उवट्ठिदस्स । पुरिसवेदस्स चेव माणेण उवट्ठिदस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy