SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३०८ लब्धिसार पुंक्राधोदयचटितस्य शेषा अथ प्ररूपणा हि घुमाने । मायालोभे चटितस्यास्ति विशेषं तु प्रत्येकं ॥३५२॥ सं० टी०--पुंवेदसंज्वलनक्रोधोदयसहितस्योपशमश्रेणिमारूढस्य पूर्वोक्ता सर्वापि प्ररूपणा भवति । पुंवेदसंज्वलनमानोदयेन वेदसंज्वलनमायोदयेन पंवेदसंज्वलनलोभोदयेन चोपशमणिमारूढानां प्रत्येक प्रक्रियाविशेषोऽस्ति ।।३५२।। आगें उपशमश्रेणी चढनेवाले बारह प्रकार जीव हैं तिनको क्रियाविर्ष विशेष है सो कहैं हैं ___ स० चं०-पूर्व कही जो सर्व प्ररूपणा सो पुरुषवेद अर क्रोध कषाय सहित उपशमश्रेणी चढनेवाले जीवकी कही है। बहुरि पुरुषवेद अर संज्वलन मान वा माया वा लोभ सहित उपशम श्रेणी चढनेवालोंके क्रिया विशेष है ॥३५२॥ तद्यथा--- दोण्हं तिण्हं चउण्हं कोहादीणं तु पढमठिदिमित्तं । माणस्स य मायाए वादरलोहस्स पढमठिदी' ॥३५३।। द्वयोः त्रयाणां चतुर्णां क्रोधादीनां तु प्रथमस्थितिमात्रम् । मानस्य च मायाया बादरलोभस्य प्रथमस्थितिः ॥३५३॥ सं० टी०-संज्वलनक्रोधमानमायालोभानां मध्ये पंक्रोधोदयेनारूढस्य द्वयोः क्रोधमानयोर्यावन्मात्री प्रथमस्थितिस्तावन्मात्री पुमानोदयनारूढस्य मानप्रथमस्थितिर्भवति-- मा ३ मा ३ س م क्रोधो न । मानोदयन णाणत्तं । वही, पृ० १९१७ । २. जाव सत्तणोकसायाणम्वसामणा ताव णत्थि णाणत्तं । उवरिमाणं वेदन्तो कोहमुवसामेदि । जही कोहेण उवद्विदस्स कोहस्स उवसामणद्धा तद्देही चेव माणेण वि उवट्टिदस्स कोहस्स उवसामणद्धा ।....... इत्यादि । वही, पृ० १९१७-१९१८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy