SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३०६ लब्धिसार तस्सम्मत्तद्धाए असंजमं देससंजमं वापि । गच्छेज्जावलिछक्के सेसे सासणगुणं वापि ॥३४८।। तत्सम्यक्त्वाद्धायां असंयम देशसंयमं वापि। गत्वावलिषट्के शेषे सासनगुणं वापि ॥३४८॥ सं० टी०-तस्य द्वितीयोपशमसम्यक्त्वकाले अधःप्रवृत्तकरणकालं नीत्वा पुनरप्रत्याख्यानावरणकषायोदयात असंयमपरिणाममपि गच्छेत् । प्रत्याख्यानावरणकषायोदयाद्देशसंयममपि वा गच्छेत् । अथवा असंयम प्राप्य तत्रान्तर्मुहर्त स्थित्वा पश्चाद्देशसंयम क्रमेण गच्छेत् । देशसंयमं प्राप्य तत्रान्तर्महतं स्थित्वा पश्चादसंयम वा क्रमण गच्छेत् । एवं क्रमेणोभयप्राप्तः प्रवचने कथितत्वात । अथवा तपशमसम्यक्त्वकालस्यावलिकषट्केऽवशिष्टेऽनन्तानुबन्धिकषायान्यतमोदयात्सासादनगुणस्थानमपि गच्छेत् ।।३४८॥ स० चं-तिस ही द्वितीयोपशम सम्यक्त्वका कालविणे अधःप्रवृत्तकरण कालकौं समाप्तकरि अप्रत्याख्यानके उदयतें असंयमकों प्राप्त होइ तौ चौथे गुणस्थान आवै है । अथवा प्रत्याख्यानके उदयतें देशसंयमकौं प्राप्त होइ तौ पाँचवें गुणस्थान आवै । अथवा असंयत होइ तहाँ अंतर्मुहूर्त तिष्ठि देशसंयम होइ, अथवा देशसंयत होइ तहाँ अंतमुहर्त तिष्ठि असंयत होइ अथवा तिस कालविर्षे छह आवली अवशेष रहैं अनन्तानुबन्धी क्रोधादिविर्षे किसीका उदयतें सासादनकौं भी प्राप्त होइ ॥३४८॥ अथ द्वितीयोपशमसम्यक्त्वात्सासादनगुणप्राप्तस्य संभवद्विशेषमाह जदि मरदि सासणो सो णिश्यतिरक्खं णरं ण गच्छेदि । णियमा देवं गच्छदि जइवसहमुणिंदवयणेणें ॥३४९।। यदि म्रियते सासनः स निरयतिर्यन्नं नरं न गच्छति । नियमात् देवं गच्छति यतिवृषभमुनीन्द्रवचनेन ॥३४९।। सं० टी०-यदि स उपशमश्रेणितोऽवतीर्णः सासादनः स्वायुःक्षयवशान्म्रियते तदा नरकगति तिर्यग्गतिं मनुष्यगतिं च नियमेन न गच्छति किन्तु देवगति गच्छति। एवमुपशमश्रेणीतोऽवतीर्णस्य सासादनगणप्राप्तेः । तस्य मरणं गतिविशेषश्च कषायप्राभूताख्यद्वितीयसिद्धान्तव्याख्याने यतिवषभाचार्यस्य वचनप्रामाण्येन भणितम् ॥३४९।। स० चं०-उपशमश्रेणीतें उतरया जो सासादन जीव सो आयु नाश” मरै तौ नारक तिथंच मनुष्य गतिको प्राप्त न होंइ नियमतै देवगति हीकौं प्राप्त होइ। ऐसे उपशमश्रेणीतें उतरया जीवकै सासादन गुणस्थानकी प्राप्ति वा ताके मरण होनेका विशेष कह्या है सो कषाय प्राभृत नामा दूसरा जयधवल शास्त्रविर्षे यतिवृषभ नामा आचार्य प्रतिपादन किया है। ताके अनुसारि इहाँ कथन कीया है ॥३४९॥ १. एदिस्से उवसमसमत्तद्धाए अब्भंतरदो असंजमं पि गच्छेज्ज, संजमासंजमं पि गच्छेज्ज, दो वि गच्छेज्ज । छसु आवलियासु सेसासु आसाणं पि गच्छेज्ज । वही पृ० १९१६ । २. आसाणं पुण गदो जदि मरदि ण सक्को णिरयदि तिरिक्खगदि मणुसगदि वा गंतुं णियमा देवदि गच्छदि । वही पृ० १९१६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy