SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ स्थितिबन्धविशेषका निर्देश २९९- कैसे होने लगता है ? यह एक प्रश्न है । समाधान यह है कि उतरते हुए विशुद्धिरूपपरिणामों में हानिके कारण ऐसा हुआ है इसमें कोई आश्चर्य की बात नहीं है । मोहस् य ठिदिबंधो पल्ले जादे तदा दु परिवड्ढी । पल्लस्स संखभागं इगिविगलासणिबंघसमं ॥ ३३९॥ मोहस्य च स्थितिबंध: पल्ये जाते तदा तु परिवृद्धिः पत्यस्य संख्यभागं एकविकलासंज्ञिबन्धसमम् ॥ ३३९॥ सं० टी० -- एवं संख्यातगुणितवृद्धिक्रमेण संख्यातसहस्रस्थितिबन्धोत्सरणेषु सर्वपश्चिमस्थितिबन्धो नामगोत्रयोः पल्यासंख्या तकभागमात्रः प ततस्तीसियस्थितिबन्धो द्वयर्धगुणितः प ३ ततः मोहनीयस्थितिबन्धो ५ ५ २ द्विगुणः १ २ तदनन्तरस्थितिबन्धो मोहस्य संपूर्णपल्यमात्रः । प । अत्र वृद्धिप्रमाणं पल्यासंख्यातबहुभागमात्रं ५ ५ - २तीसियस्थितिबन्धः पत्यत्रिचतुर्भागमात्रः प ३ अत्र वृद्धिप्रमाणं अनन्त राधस्तनस्थितिप्रमाणेन प ३ ५ ४ ५ २ अनेन साधिकपल्यचतुर्भाग प १ न्यूनपल्यमात्रं प ५ वोसियस्थितिबन्धः पल्यार्धमात्रः प १ - अत्र वृद्धिप्रमाणं ४ ५ ४ २ अनन्तराधस्तनस्थितिबन्धमात्रेण पल्यासंख्यातभागेन प न्यूनपत्यार्धमात्रं प १ - पूर्वस्थितिबन्धे उत्तरोत्तर २ ५ स्थितिबन्धे शोधिते अवशेषमात्र वृद्धिप्रमाणं सर्वत्र ज्ञातव्यम् । चालीसियस्थितिबन्धस्य यदि पत्यमात्रः स्थितिबन्धो लभ्यते तदा तीसियस्थितिबन्धस्य कीदृशः स्थितिबन्धो भवति प फ इ इति त्रैराशिकसिद्धः ४०५ ३० पत्यत्रिचतुर्भागमात्रस्तीसियस्थितिबन्धः । तथा वीसियस्थितिबन्धमिच्छाराशि कृत्वा त्रैराशिकसिद्धो प्र फइ ४०५ २० वीसियस्थितिबन्धः पत्यार्धमात्रः । एवं मोहनीयस्य स्थितिबन्धो यदा पत्यमात्रो जातः ततः परमनन्तरानन्तरस्थितिबन्धोत्सरणेषु पल्यासंख्यातैकभागमात्रं वृद्धिप्रमाणं द्रष्टव्यम् । ततः संख्यातसहस्रेषु स्थितिबन्धोत्सरणंषु गतेषु मोहस्य स्थितिबन्धः एकेन्द्रियस्थितिबन्धसदृशः सागरोपमचतुःसप्तमभागमात्रः सा ४ तीसियस्थितिबन्धः ७ सागरोपमविसप्तभागमात्रः सा ३ वीसियस्थितिबन्धः सागरोपमद्विसप्तमभागमात्रः स २ एवं प्रतिकाण्डकं ७ ७ संख्यातसहस्रस्थितिबन्धोत्सरणेषु गतेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियस्थितिबन्धसदृशा मोहनीयस्य Jain Education International स्थितिबन्धाः परमागमोक्तप्रतिभागक्रमेण ज्ञातव्याः ।। ३३९ ।। १. "एतो पाये ठिदिबंध पुणे पुण्णे पलिदोवमस्स संखेज्जदिभागेण वड्ढइ । एदेण कमेण पलिदोवमस्स संखेज्जदिभागपरिवड्ढीए द्विदिबंधसहस्सेसु गदेसु अप्पणो एइंदियट्टिदिबंधसमग्गे ट्ठिदिबंधो जादो । वीइंदिय-तीइंदिय- चउरिदिय असण्णि-ट्ठिदिबंधसमग्गे ट्ठिदिबंधो । वही पृ० १९१२ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy