SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ क्रमकरणविधिके विच्छेदका निर्देश २९५ विपरीतं प्रतिहन्यते वीर्यादीनां च देशघातित्वम् । तथा च असंख्येयानामुदीरणा समयप्रबद्धानाम् ॥३३२॥ सं० टी०-एवमुक्तप्रकारेण स्थितिबन्धसहस्रषु गतेषु वीर्यान्तरायस्यानुभागबन्धो देशघातिस्वरूपं परित्यज्य सर्वघातिस्वरूपो जातः । ततः स्थितिबन्धपृथक्त्वेषु गतेषु मतिज्ञानावरणीयोपभोगान्तराययोरनुभागबन्धो देशघातिरूपं मुक्त्वा सर्वघातिरूपो जातः । ततः स्थितिबन्धपृथक्त्वेषु गतेषु चक्षुर्दर्शनावरणीयस्यानुभागबन्धो देशघातिरूपं मुक्त्वा सर्वघातिरूपो जातः । ततः स्थितिबन्धपृथक्त्वेषु गतेषु श्रुतज्ञानावरणीयचक्षुर्दर्शनावरणीयभोगान्त रायाणामनुभागबन्धो देशघातिरूपं मुक्त्वा सर्वघातिरूपो जातः । ततः स्थितिबन्धपृथक्त्वेषु गतेषु अवधिज्ञानावरणीयावधिदर्शनावरणीयलाभान्तरायाणामनुभागबन्धो देशघातिरूपं त्यक्त्वा सर्वघातिरूपो जातः । ततः स्थितिबन्धपृथक्त्वेषु गतेषु मनःपर्ययज्ञानावरणीयदानान्तराययोरनुभागबन्धो देशघातिरूपं त्यक्त्वा सर्वघातिरूपो जातः । ततः स्थितिबन्धसहस्रेषु असंख्यातसमयप्रबद्धोदीरणा प्रतिहन्यते ॥३३२॥ ___सचं०-ऐसें बंधता क्रमरूप हजारौं स्थितिबन्ध गएँ वीर्यांतरायका, तातै परै बहुत स्थिति बन्ध गएँ मतिज्ञानावरण उपभोगांतरायका, तातै परै बहुत स्थिति बन्ध गए चक्षुर्दर्शनावरणका अर तातै परें बहुत स्थितिबन्ध गए श्रुतज्ञानावरणीय अर चक्षुर्दर्शनावरणीय भोगान्तरायका बहुरि तातै पर बहुत स्थितिबन्ध गए अवधिज्ञानावरणीय अवधिदर्शनावरण लाभांतरायनिका अर तातै परै बहत स्थितिबन्ध गएँ मनःपर्ययज्ञानावरण दानांतरायका क्रम पर्वोक्त देशघाती बन्ध होता था ताकौं छोडि सर्वघातीरूप अनुभागबन्ध होने लगा तातै परै हजारौं स्थिति बन्ध भए” असंख्यात समयप्रबद्धको उदीरणा होनेका अभाव भया ॥३३२।। लोयाणमसंखेज्जं समयपबद्धस्स होदि पडिभागो। तत्तियमेत्तद्दव्वस्सुदीरणा वट्टदे तत्तो' ॥३३३॥ लोकानामसंख्येयं समयप्रबद्धस्य भवति प्रतिभागः । तावन्मात्रद्रव्यस्योदीरणा वर्तते ततः ।।३३३॥ सं०टी०-गणथणीकरणार्थमपकृष्टद्रव्यस्यारोहके यः पल्यासंख्यातमात्रो भागहारः प्रागक्तः सोऽद्य यावदायातोऽस्मिन्नवसरे प्रतिहतः । इदानीमसंख्यातलोकमात्रो भागहारोऽपकृष्टद्रव्यस्य संजातः । ततः कारणादसंख्येयसमयप्रबद्धोदीरणां विना एकसमयप्रबद्धासंख्येयभागमात्रोदीरणा संजातेत्यर्थः ॥३३३।। ___स. चं०-गुणश्रेणि करनेके अर्थि द्रव्य अपकर्षण कीया ताकौं चढनेवाले जीवकै उदयावलीविषै द्रव्य देनेके अथि पल्यका असंख्यातवाँ भागमात्र भागहार पूर्वं कह्या था सो इहाँ पर्यंत आया अब इस अवसरविषै नष्ट भया । अब असंख्यात लोकका भागहार तहाँ भया । ता” असंख्यात समयप्रबद्धनिकी उदीरणा होती थी ताका नाश होइ अब एक समयप्रबद्धके असंख्यातवाँ भागमात्र द्रव्यकी उदीरणा होने लगी ॥३३३।। ( इत्यादि । )......"तदो ठिदिबंधसहस्सेसु गदेसु असंखेज्जाणं समयपबद्धाणमुदीरणा पडिहम्मदि। वही पृ० १९०७-११०८ । १. जाधे असंखेज्जलोगपडिभागे समयपबद्धस्स उदीरणा । वही पृ० १९०८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy