SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ लब्धिसार अथ स्थितिबंधक्रमकरणविपर्ययप्ररूपणार्थं गाथासप्तकमाह तक्काले मोहणियं तीसीयं वीसियं च वेयणियं । मोहं वीसिय तीसिय वेयणिय कम हवे तत्तो' ॥३३४।। तत्काले मोहनीयं तीसियं वीसियं च वेदनीयम् ।। मोहं वीसियं तीसियं वेदनीयं क्रमं भवेत् ततः ॥३३४॥ सं० टी०-तस्मिन् समयप्रबद्धस्यासंख्यातलोकमात्रभागहारप्रवेशकाले सर्वतः स्तोकः मोहनीयस्य स्थितिबन्धः पल्यासंख्यातभागमात्रः ततोऽसंख्येयगणो घातित्रयस्य ततोऽसंख्येयगुणो नामगोत्रयोः ३७ प ततो विशेषाधिको वेदनीयस्य प ३ ततः परं संख्यातसहस्रस्थितिबन्धेषु गतेषु मोहस्य स्थितिबन्धः a५।२ सर्वतः स्तोकः पल्यासंख्यातभागमात्रः प ततो व्युत्क्रमण नामगोत्रयोरसंख्येयगुणः प ततो विशेषाधिको a६। a५ घातित्रयस्य प ३ ततो विशेषाधिको वेदनीयस्य प ३ ॥३३४।। a ५ । २ a५ । २ अब क्रमकरणका नाश कहै हैं स० चं०-तिस असंख्यात लोकमात्र भागहार संभवनेका समयविषै मोहका सर्वनै स्तोक पल्यका असंख्यातवाँ भागमात्र तातै असंख्यातगुणा तीन घातियानिका तातै असंख्यातगुणा नाम गोत्रका तातै साधिक वेदनीयका स्थितिबंध हो है। तातै परै संख्यात हजार स्थितिबंध गएं मोहका स्तोक पल्यके असंख्यातवाँ भागमात्र तातै असंख्यातगणा नाम गोत्रका तातै विशेष अधिक तीन घातियानिका तातै विशेष अधिक वेदनीयका स्थितिबंध हो है ॥३३४॥ मोहं वीसिय तीसिय तो वीसिय मोहतीसयाण कमं । वीसिय तीसिय मोहं अप्पाबहुगं तु अविरुद्धं ॥३३५।। मोहं वीसियं तीसियं ततो वीसियं मोहतीसियानां क्रमम् । वीसियं तीसियं मोहं अल्पबहुकं तु अविरुद्धम् ॥३३५॥ सं० टी०-ततः संख्यातसहस्रस्थितिबन्धेषु गतेषु सर्वतः स्तोको मोहस्य स्थितिबन्धः प ततोऽ संख्येयगणो नामगोत्रयोः प ततो विशेषाधिको घातित्रयवेदनीययोः प ३ ततः संख्यातसहस्रस्थितिan४ a४। २ बन्धेषु गतेष । सर्वतः स्तोको नामगोत्रयोः स्थितिबन्धः पल्यासंख्यातकभागमात्रः प ततो मोहनीयस्य विशेषा a४ १. वही पृ० १९०८ । २. वही पृ० १९०८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy