SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २९० लब्धिसार शेषकषायनोकषायाणां द्रव्यमपकृष्य उदयावलिबाह्यगणश्रेण्यायामे अन्तरायाम द्वितीयस्थितौ च पूर्वोक्तप्रकारेण निक्षिपति। तदैव सप्तनोकषायाणामनानुपूर्व्या संक्रमोऽपि पूर्ववज्ज्ञातव्यः । तदैव पुंवेदस्य बन्धोऽपि प्रारब्धः ॥३२३॥ क्रोध और पुरुषवेद आदिके उदयमें होनेवाले कार्यविशेष स० चं०-संज्वलन क्रोध वेदक कालविषै पुरुष वेदका उदय होनेका प्रथम समयविषै पुरुषवेद अर छह हास्यादिक ए सात कषाय हैं ते नष्ट भया है उपशमकरण जिनकौं ते ऐसे भए । तब ही बारह कषाय अर सात नोकषानिकी ज्ञानावरणादि छह कर्मनिके समान आयामविषै गुणश्रेणि करै है। तहाँ उदयरूप पुरुषवेद संज्वलन क्रोधके द्रव्यकों तौ अपकर्षण करि उदय समयतें लगाय अर अन्य कषायनिका द्रव्यकौं अपकर्षणकरि उदयावलीत बाह्य समयतें लगाय पूर्वोक्त प्रकार गुणश्रोणि आयाम अंतरायाम द्वितीय स्थितिविषै निक्षेपण करै है। बहुरि तब हो सात नोकषायनिका द्रव्य आनुपूर्वी विना जहाँ तहाँ संक्रमण कर है । बहुरि तब ही पुरुषवेदके बंधका प्रारंभ हो है ॥३२३॥ पुंसंजलणिदराणं वस्सा बत्तीसयं तु चउसट्ठी। संखेज्जसहस्साणि य तक्काले होदि ठिदिबंधो॥३२४।। संज्वलनेतरेषां वर्षाणि द्वात्रिंशत चतःषष्टिः। संख्येयसहस्राणि च तत्काले भवति स्थितिबन्धः ॥३२४॥ सं० टी०-अवतारकस्य पुंवेदोदयप्रथमसमये पुंवेदस्य द्वात्रिंशद्वर्षमात्रः स्थितिबन्धः । संज्वलनचतुष्कस्य च चतुःषष्टिवर्षमात्रः। घातित्रयस्य संख्यातसहस्रवर्षमात्रः । नामगोत्रयोस्ततः संख्येयगुणः । वेदनीयस्य ततो द्वयर्धगुणः ॥३२४॥ स० चं०-उतरनेवालेक पुरुषवेद उदयका प्रथम समयविषै पुरुष वेदका बत्तीस वर्ष, संज्वलनचतुष्कका चौसठि वर्ष, तीन घातियानिका संख्यात हजार वर्ष, नाम गोत्रका तातें. संख्यातगुणा, वेदनीयका तारौं ड्योढा स्थितिबंध हो है ॥३२४॥ पुरिसे दु अणुवसंते इत्थी उवसंतगो त्ति अद्धाए । संखाभागासु गदेससंखवस्सं अधादिठिदिबंधों ॥३२५।। पुरुषे तु अनुपशान्ते स्त्री उपशान्तका इति अद्धायाः । संख्यभागेषु गतेष्वसंख्यवर्ष अघातिस्थितिबन्धः ।।३२५॥ १. ताधे चेव पुरिसवेदस्स द्विदिबंधो बत्तीसवस्साणि, संजलणाणं दिदिबंधो चउसटिवस्साणि, सेसाणं कम्माणं ट्रिदिबंधो संखेज्जाणि वस्ससहस्साणि । ता० मु०, पृ० १९०३ । २. पुरिसवेदे अणुवसंते जाव इत्थिवेदो उवसंतो एदिस्से अद्धाए संखेज्जेसु भागेसु गदेसु णामागोदवेदणीयाणमसंखेज्जट्ठिदिगो बंधो। ताधे अप्पाबहुअं कायव्वं । सव्वत्थोवो मोहणीयस्स द्विदिबंधो। तिण्ह घादिकम्माणं ठिदिबंधो संखेज्जगुणो । णामागोदाणं ठिदिबंधो असंखेज्जगुणो। वेदणीयस्स द्विदिबंधो विसेसाहिओ। ता० मु०, पृ० १९०३-१९०४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy