SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उतरते समय स्थितिबन्ध आदि सम्बन्धी निर्देश २९१ सं० टी०-वेदोदयकालेऽन्तर्मुहुर्तमात्रे यावत् स्त्रीवेदोपशमनं न विनश्यति तावत्काले संख्यातभागेषु गतेषु अघातिकर्मणां स्थितिबन्धोऽसंख्यातवर्षमात्रः ।।३२५ ॥ स. चं०-पुरुषवेदका उदय कालविणे स्त्रीवेदका उपशम यावत् काल न विनसै तावकालके संख्यात बहुभाग व्यतीत भएँ एक भाग अवशेष रहैं अघातिया कर्मनिका स्थितिबंध असंख्यात हजार वर्षमात्र हो है ।।३२५॥ णवरि य णामदुगाणं वीसियपडिभागदो हवे बंधो । तीसियपडिभागेण य बंधो पुण वेयणीयस्स ॥३२६।। नवरि च नामद्विकयोः वोसियप्रतिभागतो भवेद् बन्धः । तीसियप्रतिभागेन च बन्धः पुनः वेदनीयस्य ॥३२६॥ सं० टी०-तत्र नामगोत्रयोः पल्यासंख्यातकभागमात्रः स्थितिबन्धः । वीसियस्थितिबन्धे एतावति तीसियस्थितिबंधः कियानिति त्रैराशिकसिद्धो वेदनीयस्थितिबन्धो द्वयर्धगुणितपल्यासंख्यातभागमात्र:प्र फ इ लब्ध प ३ घातित्रयस्य संख्यातसहस्रवर्षमात्रः स्थितिबन्धः । ततः संख्ययगणहीनो मोहनीयस्य २० प ३०२ a संख्यातसहस्रवर्षमात्रः स्थितिबन्धः ॥३२६॥ स० चं-तहाँ विशेष जो नाम गोत्रनिका पल्यके असंख्यातवे भागमात्र स्थितिबंध है । अर वीसियनिका इतना भया तो तीसीयनिका केता होइ ऐसें त्रैराशिक कीएँ वेदनीयका ड्योढ गुणा पल्यका असंख्यातवाँ भागमात्र स्थितिबन्ध है। बहुरि तीन घातियानिका संख्यात हजार वर्षमात्र मोहनीयका तारौं संख्यातगुणा घटता संख्यात हजार वर्षमात्र स्थितिबन्ध है ।।३२६॥ अथ स्त्रीवेदोपशमनविनाशप्ररूपणार्थ गाथाद्वयमाह थीअणुवसमे पढ मे वीसकसायाण होदि गुणसेढी । संढुवसमो त्ति मज्झे संखाभागेसु तीदेसु ॥३२७।। स्त्री अनुपशमे प्रथमे विशकषायाणां भवति गुणश्रेणी । षंढोपशम इति मध्ये संख्यभागेष्वतीतेषु ॥३२७॥ ___ सं० टी०--ततः संख्यातसहस्रस्थितिबन्धेषु अन्तर्मुहूर्तकाले गतेषु एकस्मिन् समये स्त्रीवेदोपशमो विनष्टः । ततः प्रभृति स्त्रीवेदद्रव्यं संक्रमापकर्षणादिकरणयोग्यं सजातमित्यर्थः । तस्मिन स्त्रीवदोपशमनविनाशप्रथमसमये स्त्रीवदद्रव्यमपकृष्य तस्योदयरहितत्वादुदयावलिबाह्यगुणश्रण्यायामे अन्तरायामे द्वितीयस्थितौ च पूर्वोक्तविधानेन निक्षिपति । अत्र गुणश्रेण्यायामः शेषकर्मणां गलितावशेषगुणश्रेण्यायामसमानः । द्वादशकषायसप्तनोकषायाणां द्रव्यमपकृष्य पूर्वोक्तप्रकारेण गलितावशेषगुणश्रेण्यायामे अन्तरायामे द्वितीयस्थिती १. एत्तो ट्ठिदिबंधसहस्सेसु गदेसु इत्थिवेदमेगसमएण अणुवसंतं करेदि, ताधे चेव तमोकड्डियूण आवलियबाहिरे गुणसेढिं करेदि, इदरेसिं कम्माणं जो गुणसेढि णिक्खेवो ततिओ च इत्थिवेदस्स वि सेसे सेसे च णिक्खिवदि । ता० मु०, पृ० १९०४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy