SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उतरते समय स्थितिबन्ध आदि सम्बन्धी निर्देश २८९ उससे आगे अपनी-अपनी अतिस्थापनावलिके प्राप्त होने तक विशेष हीन क्रमसे द्रव्यका निक्षेप करता है। इसी प्रकार शेष कषायोंके अन्तरको परा करता है। इतनी विशेषता है कि उनके द्रव्यका उदयावलिके बाहर निक्षेप करता है। आगे सात नोकषायों तथा स्त्रीवेद और नपुंसकवेदके अपने-अपने अन्तरको पूरा करनेका विधान भी इसी प्रकार करना चाहिये । यहाँ इतना विशेष जानना चाहिये कि जिस कषायके उदयसे श्रोणि चढ़े उसका अपकर्षण होनेपर क्रोधकषायके समान हो गुणश्रेणिनिक्षप और अन्तरको भरनेकी विधि कहनी चाहिये । ओदरगकोहपढमे संजलणाणं तु अट्टमासठिदी । छण्हं पुण वस्साणं संखेज्जसहस्सवस्साणि ।।३२२॥ अवतरकक्रोधप्रथमे संज्वलनानां तु अष्टमासस्थितिः । षण्णां पुनः वर्षाणां संख्येयसहस्रवर्षाणि ॥३२२॥ सं० टी०-अवतारकानिवृत्तिकरणसंज्वलनक्रोधोदयप्रथमसमये संज्वलनचतुष्टयस्य स्थितिबन्धोऽष्टमासमात्रः । घातित्रयस्य संख्यातसहस्रवर्षमात्रः । ततः संख्येयगुणो नामगोत्रयोः । ततः द्वयर्धगुणितो वेदनीयस्य ।।३२२॥ स० चं०-उतरनेवालेकै क्रोध उदयका प्रथम समयविषै संज्वलन च्यारि कषायनिका आठ मास, तीन घातियानिका संख्यात हजार वर्ष, नाम गोत्रका तातै संख्यातगुणा वेदनीयका तातें ड्योढा स्थितिबंध हो है ॥३२२।। अथावतारकानिवृत्तिकरणस्य पुंवेदोदयकाले सम्भवत्क्रियाविशेषान गाथाचतुष्टयेनाह ओदरगपुरिसपढमे सत्तकषाया पणट्ठउवसमणा । उणवीसकसायाणं छक्कम्माणं समाणगुणसेढी ॥३२३॥ अवतरकपुरुषप्रथमे सप्तकषायाः प्रणष्टोपशमकाः । एकोनविंशकषायाणां षट्कर्मणां समानगुणश्रेणी ॥३२३॥ सं० टी०-संज्वलनक्रोधवेदककाले पुंवेदोदयप्रथमसमये युगपदेव पुंवेदो हास्यादिषण्णोकषायाश्च प्रणष्टोपशमनकरणाः सञ्जाताः । तदैव द्वादशकषायाणां सप्तनोकषायाणां च ज्ञानावरणादिषट्कर्मगुणश्रेण्यायामसमानेन आयामेन गुणश्रेणि करोति । तत्रोदयवतोः पुंवेदसंज्वलनक्रोधयोः द्रव्यमपकृष्य उदयादिगुणश्रेण्यायामे अन्तरायाम द्वितीयस्थितौ च संज्वलनक्रोधोक्तप्रकारेण द्रव्यनिक्षेपं करोति। उदयरहितानां १. ताधे ट्ठिदिबंधो चउण्हं संजलणाणमट्टमासा पडिपुण्णा, सेसाणं कम्माणं ठिदिबंधो संखेज्जाणि वस्ससहस्साणि । ता० मु०, पृ० १९०२। २. तदो से काले पुरिसवेदगस्स बंधगो जादो। ताधे चेव सत्तण्ड कम्माणं पदेसग्गं पसत्थ उवसामणाए सव्वमणुवसन्तं, ताधे चेव सत्तकम्मंसे ओकड्डियूण पुरिसवेदस्स उदयादिगुणसेढिसीसयं करेदि, छण्हं कम्मंसाणमुदयावलियबाहिरे गुणसेढिं करेदि, गुणसेढिणिक्खेवो बारसण्हं कसायाणं सत्तण्हं णोकसयावेदणीयाणं सेसाणं च आउगवज्जाणं कम्माणं गुणसेढिणिवखेवण तल्लो सेसे सेसे च णिक्खिवदि । ता० मु०, पृ० १९०२-१९०३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy