SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ मानके वेदनकालमें क्रियाविशेषका निर्देश २८५ कालका प्रमाण अवस्थित आयामविष गुणश्रोणि करै है। औरनिकी गलितावशेष गणश्रोणि आयाम है ही । बहुरि तिस ही समयविर्ष अप्रत्याख्यान प्रत्याख्यान संज्वलन लोभ माया मानरूप नव कषायनिका द्रव्य है सो इहाँ बध्यमान संज्वलन मान माया लोभनिविषै आनुपूर्वी रहित जहाँ तहाँ संक्रमण करै है ।।३१९॥ ओदरगमाणपढमे चउमासा माणपहुदिठिदिबंधो । छण्हं पुण वस्साणं संखेज्जसहस्समेत्ताणि' ।।३२०।। अवतरकमानप्रथमे चतुर्मासा मानप्रभृतिस्थितिबन्धः । षण्णां पुनः वर्षाणां संख्येयसहस्रमात्राणि ॥३२०॥ सं० टी०--तस्मिन्नेव मानवेदकप्रथमसमये संज्वलनमानमायालोभानां स्थितिबन्धश्चतुर्मासमात्रः । घातित्रयस्य संख्यातसहस्रवर्षमात्रः । अघातित्रयस्य ततः संख्येयगुणः । एवं स्थितिवन्धसहस्रषु गतेषु मानवेदककालः समाप्तो भवति ॥३२०।। स० चं०--तिसही उत्तरनेवाले मान वेदक कालका प्रथम समयविर्षे संज्वलन मान माया लोभनिका चारि मास तीन घातियानिका संख्यात हजार वर्ष तीन अघातियानिका तातै संख्यातगुणा स्थितिबन्ध हो है। ऐसैं संख्यात हजार स्थितिबन्ध भए मानवेदकका काल समाप्त भया ।।३२०॥ अथानिवृत्तिकरणबादरसाम्परायस्य संज्वलनक्रोधे प्रतिपातप्ररूपणार्थ गाथाद्वयमाह ओदरगकोहपढमे छक्कम्मसमाणया हु गुणसेढी । बादरकसायाणं पुण एत्तो गलिदावसेसं तु ।।३२१।। अवतरकक्रोधप्रथमे षट्कर्मसमानिका हि गुणश्रेणी । बादरकषायाणां पुनः इतः गलितावशेषं तु ॥३२१॥ सं० टी०-संज्वलनमानवेदककालसमाप्त्यनन्तरं सोऽयमवतारकोऽनिवत्तिकरणः संज्वलनक्रोधोदयप्रथमसमये ज्ञानावरणादिषट्कर्मणां प्रागुपक्रान्तेनावतारकानिवृत्त्यपूर्वकरणकालद्वयाद्विशेषाधिकगलितावशेषगणश्रेण्यायामेन समाने आयामे द्वादशकषायाणां गुणधेणि गलितावशेषां करोति । इतः पूर्वं मोहनीयस्यावस्थितायामा गुणश्रेणी कृता । इदानीं पुनर्गलितावशेषायामा प्रारब्धेत्ययं विशेषः । यस्य कषायस्योदयेनो १. ताधे तिण्हं संजलणाणं ट्ठिदिबंधो चत्तारि मासा पडिपुण्णा, सेसाणं कम्माणं दिदिबंधो संखेज्जाणि वस्ससहस्साणि । ता० मु०, पृ० १९०० । २. से काले तिविहं कोहमोकड्डियण कोहसंजलणस्स उदयादिगुणसेढिं करेदि । एण्हि गणसेढिणिक्खेवो केत्तिओ कायन्वो। पढमसमयकोधवदगस्स बारसह पि कसायाणं जो गुणसेढिणिक्खेवो सो सेसाणं कम्माणं गणसे ढिणिक्खेवण सरिसो होदि । जहा मोहणीयवज्जाणं कम्माणं सेसे सेसे गणसेटिं णिक्खिवदि तहा एत्तो पाए बारसण्हं कसायाणं सेसे गुणसेढी णिविखविदव्वा । पढमसमयकोहवेदगस्स बारसविहस्स वि कसायस्स संकमो होदि । ता० मु०, पृ० १९०१-१९०२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy