SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २८६ लब्धिसार पशमश्र णीमारूढो जीवः पुनरवतरणे तस्य कषायस्य उदयसमयादारभ्य गलितावशेषगुणश्र णिरन्तरापूरं च क्रियते । तत्रोदयवतः संज्वलनक्रोधस्य द्रव्यमपकृष्य स १२ - पल्यासंख्यातभागेन खण्डयित्वा तदेक ७ । ८ । ओ भागं स १२ - उदयादिगुणश्र ण्यायामे निक्षिपति । पुनद्वतीयस्थितौ प्रथमनिषेकद्रव्यं स १२ - इदं, ७ । ८ । ओ प । а ७ । ८ । १२ पदहतमुखमादिधनमित्यनेनान्तर्मुहूर्त मात्रान्तरायामेन गुणयित्वा लब्धं समपट्टिकाघनं - स१२ - २२ I ७ । ८ । १२ द्वितीयस्थितिप्रथमनिषेके द्विगुणगुणहान्या विभज्य द्वाभ्यां गुणिते अधस्तनगुणहानिचयो भवति । सैकपदाह १ तपददलचयहतमुत्तरधनमित्यानीतं चयधनं स १२ । २ । २१ । २२ इदं प्रागानीते समपट्टिकाधने I ७ । ८ । १२ । १६ । २ 1 साधिकं कुर्यात् स । १२ - २२ एतावद्द्रव्यमपकृष्टद्रव्यस्य पल्यासंख्यात भागखण्डितबहुभागद्रव्यात् गृहीत्वा 1 अद्धाणेण सव्वधणे खंडिदेत्यादिविधिना विशेषहीन क्रमेणान्तरायामे निक्षिपेत् । अवशिष्टबहुभागद्रव्यं द्वितीयस्थित 'दिवड्ढगुणहाणिभाजिदे पढमा' इत्यादिविधिना नानागुणहानिषु विशेषहीन स १२ - प a ७ । ८ । ओ प 3 ७।८।१२ क्रमेण तत्तदपकृष्टनिषेकमतिस्थापनावलिमात्रेणाप्राप्य निक्षिपति । एवं निक्षिप्ते गुणश्र णिशीर्ष द्रव्यादन्तरायामप्रथमसमय निक्षिप्तद्रव्यमसंख्यात गुणहीनम् । अन्तरायामचरमसमय निक्षिप्तद्रव्याद् द्वितीय स्थितिप्रथमसमय निक्षिप्तद्रव्यमसंख्यातगुणहीनं द्रष्टव्यम् । एवमुदयरहितानां शेषैकादशकषायाणां द्रव्यमपकृष्य उदयावलिबाह्यगुणश्र ेण्यायामे अन्तरायामे द्वितीयस्थितौ च द्रव्यत्रयनिक्षेपविधिः कर्तव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy