SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २८४ लब्धिसार संज्वलन लोभ वा मायाहीका बंध है। अर बंधविषै ही संक्रमण हो है। आनुपूर्वी संक्रमणके अभावतें ऐसें बंध सभवै है ॥३१७।।। ओदरमायापढमे मायालोमे दमासठिदिबंधो। छण्ह पुण वस्साणं संखेज्जसहस्सवस्माणि ॥३१८।। अवतरमायाप्रथमे मायालोभे द्विमासस्थितिबन्धः । षण्णां पुनः वर्षाणां संख्येयसहस्त्रवर्षाणि ॥३१८॥ सं०टी०-अवतारकमायावेदकप्रथमसमये संज्वलनमायालोभयोः स्थितिबन्धो द्विमासमात्रः । धातित्रयस्य संख्यातसहस्रवर्षमात्रः, अघाति त्रयस्य ततः संख्येयगुणः । एवं स्थितिबन्धसहस्रषु गते कालः समाप्तो भवति ॥३१८।। स० चं०-उतरनेवाला मायावेदक कालका प्रथम समयविष संज्वलन माया लोभका दोय मास, तीन घातियानिका संख्यात हजार वर्ष तीन अघातियानिका तातै संख्यातगुणा स्थितिबध हो है । ऐसैं संख्यात हजार स्थितिबन्ध भए माया वेदककाल समाप्त भया॥३१८।। अथ मानवेदकस्य क्रियाविशेष प्ररूपयन् गाथाद्वयमाह ओदरगमाणपढमे तेत्तियमाणादियाण पयडीणं । ओदरगमाणवेदगकालादहियं दु गुणसेढी ॥३१९।। अवतरकमानप्रथमे तावन्मानादिकानां प्रकृतीनाम् । अवतरकमानवेदककालादधिका तु गुणश्रेणी ॥३१९॥ सं० टी०- अयमवतारकानिवत्तिकरणे मायावेदककालपरिसमाप्त्यनन्तरसमये संज्वलनमानद्रव्यमपकृष्य उदयसमयादारभ्य मानवेदककालावलिकाभ्यधिके अवस्थितायाम गुणश्रेणि करोति । मध्यममानदुसस्य मायात्रयस्य लोभत्रयस्य च द्रव्यमपकृष्य उदयावलिबाह्यं तावन्मात्रायामे अवस्थितगुणश्रेणिं करोति । तस्मिन्नेव मानवेदकप्रथमसमये नवविधकषायद्रव्यमनानुपूा बध्यमानलोभमायामानेषु संक्रामति ।।३१९।। स० चं०-ताके अनंतरि मान वेदककालका प्रथम समयविष संज्वलन मानका द्रव्यकौं अपकर्षणकरि उदयावलीका प्रथम समयतें लगाय अर दोय मान तीन माया तीन लोभनिके द्रव्यकौं अपकर्षणकरि उदयावलीत बाह्य प्रथम समयत लगाय आवली अधिक मान वेदक १. पढमसमयमायावेदगस्स दोण्हं संजलणाणं दुमासट्ठिदिगो बंधो, सेसाणं कम्माणं ट्ठिदिबंधो संखेज्जवस्ससहस्सणि । ता० मु०, पृ० १८९९ ।। २ तदो से काले तिविहं माणमोकड्डियण माणसंजलणस्स उदयादिगुणसेढिं करेदि, दुविहस्स माणस्स आवलियबाहिरे गुणसेढिं करेदि, णवविहस्स वि कसायस्स गुणसे ढिणिक्खेवो जो तस्स पडिपदमाणगस्स माणवेदगद्धा तत्तो विसेसाहिओ णिक्खेवो, मोहणीयवज्जाणं कम्माणं जा पढमसमयसुहमसांपराइयण णिक्खेवो णिक्खित्तो तस्स णिक्खेवस्स सेसे णिक्खिवदि। पढमसमयमाणवेदगस्स णवविहो वि कसायो संकमदि । ता० मु०, पृ० १९०० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy