SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ मायाके वेदनकालमें क्रियाविशेषका निर्देश २८३ कालादिकनिविपै किंचित् न्यूनता जाननी । जिस कषायका जेता कालविषै उदयका भोगना होइ तिस प्रमाण ताका वेदक काल जानना ||३१६|| अथावरोहकानिवृत्तिकरणबादरसाम्परायस्य मायावेदककाले क्रियाविशेषप्रदर्शनार्थं गाथाद्वयमाह - ओदरमायापढमे मायातिण्डं च लोभतिण्हं च । ओदरमायावेदगकालादहियो दु गुणसेढी || ३१७ || अवतरमाया प्रथमे मायात्रयाणां च लोभत्रयाणां च । अवतरमायावेदककालादधिका तु गुणश्रेणी ॥३१७॥ सं० टी० - लोभवेदककालसमाप्त्यनन्तरं मायावेदककालप्रथमसमये अवतारकानिवृत्तिकरणः, अप्रत्याख्यानप्रत्याख्यानसंज्वलनमायात्रयद्रव्यं तत्तद्वितीयस्थितेरपकृष्य उदयवतो मायासंज्वलनस्य उदयसमयादारभ्या १वतारकमायावेदककालादावल्यधिके २२ अवस्थितायामे गुणश्र ेणि करोति । उदयरहितस्य मायाद्वयस्य १ उदयावलिबाह्ये तावन्मात्रायामे २२ अवस्थितगुणश्रेणि करोति । तथा उदयरहिस्य लोभत्रयस्यापि द्वितीयस्थितिद्रव्यमपकृष्य उदयावलिबाह्ये संज्वलनमायावेदककाल २२ मात्रे अवस्थितायामे गुणश्रेणि करोति । ज्ञानावरणादिशेषकर्मणां प्रागुक्तायामे गलितावशेषगुणश्रेणि करोति । तस्मिन्नेव मायावेदकप्रथमसमये लोभत्रयद्रव्यं मायाद्वयद्रव्यं च मायासंज्वलने संक्रामति तस्य बन्धसम्भवात् । तथा द्विविधमायाद्रव्यं त्रिविधलोभद्रव्यं च लोभसंज्वलने संक्रामति, तस्यापि बन्धसम्भवात् । बन्धरहितेषु न संक्रामति अनानुपूर्वी संक्रमप्रतिज्ञानादेवंविध संस्थुल संक्रमणसम्भवः ॥ ३१७|| मायावेदकके क्रियाविशेषका निर्देश - स० चं० - लोभ वेदक कालके अनंतरि माया वेदक कालका प्रथम समयविषै उतरनेवाला अनिवृत्तिकरण है सो अप्रत्याख्यान प्रत्याख्यान संज्वलन मायाके द्रव्यकों अपनी अपनी द्वितीय स्थितिविषैतैं अपकर्षणकरि उदयरूप जो संज्वलन नाम माया ताके द्रव्यकौं तौ उदयावलीका प्रथम समय लगाय अर उदय रहित दोय मायाके द्रव्यकों उदयावलीत बाह्य प्रथम समय तैं लगाय आवलीकरि अधिक मायावेदक कालप्रमाण अवस्थिति आयामविषै गुणश्रेणि करै है । बहुरि उदय र हित तीन लोभ तिनका भी द्वितीय स्थितिके द्रव्यकों अपकर्षण करि उदयावलीतैं बाह्य साधिक मायावेदक कालमात्र अवस्थिति आयामविषै गुणश्रेणि करै है । अर अवशेष छह कर्मनिकी पूर्वोक्त गलितावशेष आयामविषै गुणश्रेणि करै है । बहुरि तिस ही माया वेदककालका प्रथम समयविषे तीन लोभका द्रव्य दोय मायाका द्रव्य है सो संज्वलन मायाविषै संक्रमण कर है । अथवा दोय मायाका द्रव्य तीन लोभका द्रव्य है सो संज्वलन लोभविषै संक्रमण करै है जातें इहाँ १. से काले मायं तिविमोकड्डियूण मायासंजलणस्स उदयादिगुणसेढी कदा, दुविहाए मायाए आवलियबाहिरा गुणसेढी कदा | पढमसमय वेदगस्स गुणसेढिणिक्खेवो तिविहस्स लोहस्स तिविहाए मायाए च तुल्लो मायावेदगद्धादो विसेसाहिओ । सव्वमायावेदगद्धाए तत्तियो तत्तियो चैव णिक्खेवो । सेसाणं कम्माणं जो पुण पुव्विल्लो क्खेिवो तस्स सेसे सेसे चेव णिक्खवदि। मायावेदगस्स लोहो तिविहो माया दुविहा मायासंजलणे संकमदि, माया तिविहा लोभो चउव्विहो लोभसंजलणे संकमदि । ता० मु०, पृ० १८९८ - १८९९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy