SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २८२ लब्धिसार अवस्थित गुणश्रेण्यायामविर्षे पूर्वोक्तप्रकार निक्षेपण करै है । अन्य कर्मनिकी गलितावशेष गुणश्रेणी पूर्वे कही है सोई जाननी ॥३१५॥ ओदरवादरपढ मे लोहस्संतोमुहुत्तियो बंधो । दुदिणंतो घादितियं चउवस्संतो अघादितियं ॥३१६।। अवतरबादरप्रथमे लोभस्यान्तर्मुहूर्तको बन्धः । द्विदिनान्तो घातित्रिके चतुर्वर्षान्तोऽघातित्रये ॥३१६॥ सं० टी०–अवतारकबादरसाम्परायानिवृत्तिकरणप्रथमसमये संज्वलनलोभस्य स्थितिबन्धोऽन्तर्मुहूर्तमात्रः, स चारोहकतच्चरमसमयस्थितिबन्धाद् द्विगुणः । ज्ञानदर्शनावरणान्तरायाणां किञ्चिन्न्यूनदिनद्वयमात्रः । नामगोत्रयोः किञ्चिन्न्यूनचतुर्वर्षमात्रः । वेदनीयस्य तीसियप्रतिभागत्वाद् द्वयर्धगुणितकिञ्चिन्न्यूनचतुर्वर्षमात्रः । ततोऽन्तर्मुहूर्तमात्रे समबन्धकाले गते पुनः संज्वलनलोभस्थितिबन्धो विशेषाधिकः २१।२ घातित्रयस्य दिनपृथक्त्वं दि ७ अघातित्रयस्य संख्यातसहस्रवर्षमात्रः १०००२एवं संख्यातसहस्रषु स्थिति ८ बन्धेषु आकृष्योत्कृष्यं संवृत्तेषु यदा लोभवेदककाल २ २३ (?) द्वितीयत्रिभागस्य २ २१ संख्येयभागो गतः २ ११ तदा संज्वलनलोभस्य स्थितिबन्धो मुहूर्तमात्रपृथक्त्वं । मु ७ । धातित्रयस्य वर्षसहस्रपृथक्त्वं व १० ० ० ७ अघातित्रयस्य संख्येयसहस्रवर्षमात्रः व १००० ११एवं स्थितिबन्धसहस्रेषु गतेषु लोभ वेदककालः समाप्तो भवति । अयं विशेष: ___ आरोहकस्य लोभवेदककालादवरोहकस्य लोभवेदककालः किञ्चिन्यून इति ज्ञातव्यम् । एवं सर्वत्र मायावेदकादिकालेषु अपि आरोहककालादवरोहकस्य किञ्चिन्न्यूनता द्रष्टव्या ॥३१६।। स० चं०-उतरनेवाला बादरसाम्पराय अनिवृत्तिकरणका प्रथम समयविष संज्वलन लोभका स्थितिबंध अंतमुहूर्तमात्र है सो चढनेवाला अनिवृत्तिकरणका अंत समयसंबंधी स्थितिबंधतें दूणा जानना । बहुरि तीन घातियानिका किछू घाटि दोय दिन, नाम गोत्रका किछू घाटि च्यारि दिन, वेदनीयका यातै ड्योढ गुणा स्थितिबंध है । बहुरि अंतमुहूर्त पर्यंत ऐसा समान बंध भया पीछे संज्वलन लोभका पूर्वत किछु अधिक तीन घातियानिका पृथक्त्व दिनमात्र तीन अघातियानिका संख्यात हजार वर्षमात्र स्थितिबंध भया। बहुरि ऐसें वृद्धिरूप संख्यात हजार स्थितिबंध भएँ लोभ वेदक कालका दूसरा विभागका संख्यातवाँ भाग व्यतीत भया तब संज्वलन लोभका पृथक्त्व मुहूर्त, तीन घातियानिका पृथक्त्व हजार वर्ष, तीन अघातियानिका संख्यात हजारवर्ष प्रमाण स्थितिबंध हो है। बहुरि हजारों स्थितिबंध गएँ लोभ वेदकका काल समाप्त हो है । आरोहकके लोभ वेदकका कालनै अवरोहकका लोभ वेदक काल किंचित् न्यून है। ऐसे ही मायावेदक १. पढमसमयबादरसांपराइयस्स लोभसंजलणस्स दिदिबंधो अंतोमुहत्तो, तिण्हं घादिकम्माणं द्विदिबंधी अहोरत्ताणि देसूणाणि, वेदणीय-णामा-गोदाणं ट्ठिदिबंधो चत्तारि वस्साणि देसूणाणि । ता० मु०, पृ० १८९७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy