SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २६२ अथ सूक्ष्मसांपरायस्य द्वितीयादिसमयेषु उदयानुदयकृष्टिविभागप्रदर्शनार्थमाह विदियादि समयेसु हि छंडदि पल्लाअसंखभागं तु । आफुंददि हु अव्वा ट्ठा तु असंखभागं तु' ।। २९८ ।। द्वितीयादिषु समयेषु हि त्यजति पल्यासंख्यभागं तु । स्पृशति हि अपूर्वा अधस्तनास्तु असंख्यभागं तु ॥ २९८ ॥ सं० टी० -- सूक्ष्म लब्धिसार सांप रायस्य द्वितीयसमये प्रथमसमयोदय कृष्टीनामग्र I २ अनुदय ४ कृष्टि खप ५ a Jain Education International 1 ३ अनुदय ४ कृष्टि खप ५ a कृष्टेरारभ्य प्रथमसमयोपरितनानुदयकृष्टिपत्यासंख्यातैकभागमात्री ः कृष्टी : ४ ३ --- १० उदय प कृष्टि खप 2 3 For Private & Personal Use Only A 2 - ४ १० 1 उदय ४ प कृष्टि खप a a ܢܘ खप५ प a a नोदय मागच्छन्तीत्यर्थः । प्रतिसमय मुदय कृष्टीनामनन्तगुणहीनशक्तिकत्वान्यथानुपपत्तेः । पुनः प्रतिसमयाधस्त मुञ्चति तावत्यः कृष्टयो १. विदयसमए उदिण्णाणं किट्टीणमग्गग्गादो असंखेज्जदिभागं मुंचदि, हेट्टदो अपुव्वमसंखेज्जदिपडिभागमाफुंददि । एवं जाव चरिमसमयसुहुमसांपराइयो ति । वही पृ० ३२४ । www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy