SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सुक्ष्मकृष्टियोंके उदयादिके सम्बन्धमें विचार २५९ प्रथम चरमे समये कृतकृष्टीनामग्रस्तस्तु आदितः । मक्त्वा असंख्यभागं उदेति सक्ष्मादिमे सर्वे ॥२९७॥ सं० टी०--सूक्ष्मकृष्टिकरणकालस्य प्रथमसमये कृतानां सूक्ष्मकृष्टीनां पल्यासंख्यातकभागमात्रकृष्टयः स्वस्वरूपेण नोदयमागच्छन्ति शेषास्ते बहभागाः द्वितीयादिद्विचरमपर्यन्तेषु सममेषु कृतकृष्टयः चरमसमयकृतकृष्टीनों पल्यासख्यातबहुभागमात्रकृष्टयश्च स्वस्वशक्तियुक्ता एवोदयमागच्छन्ति । चरमसमयकृतकृष्टीनां पल्यासंख्यातकभागमात्रकृष्टयस्तु स्वस्थशक्तिरूपेण नोदयमागच्छंति । या उदयमनागताः प्रथमसमयकृत कृष्टीनां चरमकृष्टरारभ्य पल्यासंख्यातकभागप्रमिता: कृष्टयस्ताः स्वस्वरूपं परित्यज्य स्वस्वशक्तेरनन्तगुणहोनशक्तिरूपतया परिणम्योदयमागच्छन्ति । याश्चानुदयप्राप्ताश्चरमसमयकृतकृष्टीनां जघन्यकृष्टेरारभ्य पल्यासंख्यातकभागप्रमाणाः कृष्टयः ताश्च स्वस्वरूपं परित्यज्य स्वस्वशक्तेरनन्तगणशक्त्यात्मतया परिणम्य मध्यमकृष्टिस्वरूपेणो दयमागच्छन्तीति तात्पर्यम् । तत्र सकलकृष्टिप्रमाणमिदं ४ पल्यासंख्यातकभागेन खण्डयित्वा तद्बहभागमात्र्यः सूक्ष्मकृष्टयः ४ प स्वस्वशक्तिरूपेणवोदयमागच्छन्ति । शेषकभागं पुन: पल्यासंख्यातक भागन खंडयित्वा ख a 940 १० तदेकभागं पृथक् संस्थाप्य ४ तद्बहभाग ४ a द्वाभ्यां खण्डयित्वा एकार्धप्रमिताः ४ प प a २ चरमख पप खप प ख aa aaaa समयकृतानुदयकृष्टयो भवन्ति । पुनरवशिष्टाधैं प्राकपथकसंस्थापितपल्यासंख्यातक भागे प्रक्षिप्ते प्रथमसमय कृतानुदयकृष्टिप्रमाणं भवत्तत्र सर्वतः स्तोकाश्चरमसमयकृतानुदयकृष्टयः ४ २ ततो विशेषाधिकाः प्रथम ख प ५ a । १० समयकृतानुदयकृष्टयः ४ ३ ततोऽसंख्येयगुणाः प्रथमसमयोदयागतकृष्टयः ४ प प्रथमचरमसमयख प ५ ख प a a अपुवाओ किट्टीओ कदाओ ताओ सव्वाओ पढमसमए उदिण्णाओ। जाओ पढमसमये कदाओ किटटीओ तासिमग्गग्गादो असंखेज्जदिभागं मोत्तण । जाओ चरिमसमए कदाओ किट्टीओ तासि च जहण्णकिटिप्पहुडि असंखेजदिभागं मोत्तण सेमाओ सवाओ किटटीओ उदिण्णाओ। तासि ताधे चेव सव्वासू, किट्टीस्, पदेसग्गमुवसामेदि गुणसेढीए । वही पृ० ३२०-३२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy