SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ कृष्टियों आदिमें द्रव्यके निक्षेपकी विधि I सं० टी० संज्वलन लोभसर्वसत्त्वमिदं व १२ अपकर्षणभागहारेण खण्डयित्वा तदेकभागं गृहीत्वा पुनः | १० पल्यासंख्यातभागेन खण्डयित्वा बहुभागं पृथक् संस्थाप्य व १२ प तदेकभागं अद्भाणेण सव्वधणे खण्डिदेत्यादि J ओप a सूत्राभिप्रायेण एकस्पर्धकवर्गणानन्तैकभागमात्रकृष्ट्यायामेन खण्डयित्वा पुना रूपोनकृष्टचायामार्धन्यून द्विगुणगुण 1 हान्या विभज्य द्विगुणगुणहान्या गुणिते आदिवर्गणाप्रमाणं द्रव्यं प्रथमकृष्टी निक्षिपति ब १२ । १६ इयमेव १० ओ प ४ । १६-४ 2 ख ख २ प्रथमसमये क्रियमाणकृष्टीनां जघन्या कृष्टिः । तच्छक्तिप्रमाणं पुनः पूर्वस्पर्धकसर्वजघन्यवर्गस्य प्रथमसमय कृष्ट्यायाममात्रवारानन्तरूपखण्डितस्यैकभागमात्रं व पुनः प्रथमकृष्टिद्रव्ये एकचयेन व १२ ख ४ २३७ ख ओ प ४१६–४ 2 ख ख २ । अनेन होने द्वितीयकृष्टिद्रव्यं भवति व १२ । १६-१ एवं तच्छक्तिप्रमाणं पुनः प्रथमकृष्टिशक्तेरनन्तगुणं १० Jain Education International 1 चयन्यूनप्रथम कृष्टिद्रव्यप्रमितं चरमकृष्टिद्रव्यं भवति व १२ १६–४ भवति व ख १ एवं तृतीयादिकृष्टिषु निक्षिप्यमाणद्रव्यं एकैकचयहीनं सद्गत्वा रूपोनकृष्ट्यायाममात्र ख ४ ख १० ओ प ४१६ – ४ ख 1 ख ख २ ओ प ४ । १६ -४ 2 ख ख २ For Private & Personal Use Only च्छेदाः रूपोनकृष्टिगच्छसंख्यातवारानन्तगुणितजघन्यकृष्टयनुभागप्रतिच्छेदप्रमिताः गच्छन्ति एवं गत्वा चरमकृष्टय१० विभागप्रतिच्छेदाः रूपोनकृष्ट्यायाममात्रवारानन्तगुणितप्रथमकृष्ट्य विभागप्रतिच्छेदमात्रा भवन्ति व ख ४ ख ४ ख ख तृतीयादिकृष्टिद्रव्याणामविभागप्रति www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy