SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कृष्टीकरणविधिका निर्देश २३५ वादर लोभ वेदककालका प्रथम अर्ध है सो अर्थ संदृष्टिकरि प्रगट जानिए है । बहुरि जो एकभाग अवशेष रह्या था ताकौं तीसरा समान भागविष मिलाएं सूक्ष्मकृष्टिका वेदककाल है सोई सूक्ष्म साम्पराय गुणस्थानका काल जानना। इहाँ वादर लोभ वेदककालका प्रथम अर्धका अन्तसमयविष स्थितिबन्ध संज्वलन लोभका तौ पृथक्त्व दिन प्रमाण अर औरनिका पूर्वोक्त क्रम लीएं पृथक्त्व हजार वर्ष प्रमाण है ।। २८२ ।। अथ संज्वलनलोभानुभागसत्त्वस्य कृष्टिकरणप्ररूपणार्थमिदमाह विदियद्धे लोभावरफड्ढयहेट्ठा करेदि रसकिट्टि । इगिफड्डयवग्गणगदसंखाणमणंतभागमिदं ।। २८३ ।। द्वितीयाधै लोभावरस्पर्धकाधस्तनां करोति रसकृष्टिम् । एकस्पर्धकवर्गणागतं संख्यानामनन्तभागमिदम् ॥ २८३ ॥ सं० टी०-संज्वलनलोभप्रथमस्थितेः प्रथमाधं पूर्वोक्तविधानेन गालयित्वा तदद्वितीयार्धप्रथमसमये संज्वलनलोभानुभागसत्त्वस्य जघन्यस्पर्धकादिवर्गणाविभागप्रतिच्छ दाः प्रतिपरमाणु जीवराशेरनन्तगुणाः सन्ति १६ ख । एतेषां वर्ग इति संज्ञा व । एवंविधसर्वजघन्यशक्तियुक्तानां सदृशधनानां कार्मणपरमाणूनां प्रथमपुञ्जः आदिवर्गणा भवति । तद्यथालोभसंज्वलनसर्वसत्त्वद्रव्यमिदं स १ १२ - अस्मिन्ननुभागसम्बन्धिसाधिकद्वयर्धगुणहान्या भक्ते ७।८ आदिवर्गणा भवति स १२- तस्यां द्विगणगुणहान्या भक्तायां विशषा भवात सर२' ७।८। ख ख ३ ७।८। खख ३ ख ख २ अयं लघुसंदृष्टिनिमित्तं व वि इति स्थाप्यते । अस्मिन्ननुभागसम्बन्धिद्विगुणगुणहान्या गुणिते आदिवर्गणा जायते व वि ख ख २ । अत्र लघुसंदृष्टयर्थ गुणहानेरष्टाङ्ग संस्थाप्य ८ द्वाभ्यां गुणयित्वा ८।२ तेन षोडशाकेन विशेषे गुणिते आदिवर्गणान्यास एवंविधो भवति व वि १६ । इदं लधुसंदृष्टिनिमित्तं व वि इति स्थापयित्वा पुनरनुभागसम्बन्धिसाधिकद्वयर्धगणहान्या गणिते संज्वलनलोभसर्वसत्त्वमागच्छति व १२ । अस्माद् द्वितीयाधप्रथमसमये द्रव्यमपकृष्य संज्वलनलोभजघन्यस्पर्धकलतासमानादिवर्गणाविभागप्रतिच्छेदेभ्यः अधस्तादनन्तगुणहीनाविभागप्रतिच्छे दतया एकस्पर्धकवर्गणाशलाकानन्तकभागप्रमिताः ४ अनुभागसूक्ष्मकृष्टीः करोति । उपशम श्रेण्यां वादरकृष्टिविधानासम्भवात् । अन्तमुहूर्तकालनिर्वय॑मानानुभागकाण्डकघातं विना इदानी प्रतिसमयं सर्वजघन्यशक्त्यनन्तकभागप्रमितत्वेन कृष्टिघातं कर्तुं प्रारभत इत्यर्थः ।। २८३ ।। संज्वलनलोभकी कृष्टिकरण विधिका निर्देशस० चं०-संज्वलन लोभकी प्रथमस्थितिका प्रथम अर्धकौं पूर्वोक्त प्रकार व्यतीतकरि १. से काले विदियतिभागस्स पढमसमये लोभसंजलणाणुभागसंतकम्मस्स जं जहण्णफदयं तस्स हेट्टदो अणुभागकिट्टीओ करेदि । तासिं पमाणमेयफद्दयवग्गणाणमणंतभागो। वही पृ० ३०७-३०८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy