SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २३४ लब्धिसार प्रथमद्वितीयभागयोः तावबहुभागं मिलितमिदं २ ११२ अत्रैतावदृणं २ ।।२ प्रक्षिप्याप वर्तिते एवं २१ । २ द्वितीयभागविशेषधने २११ एतावदृणं २ ०। प्रक्षिप्यापवर्त्य २ १ प्रथम ११११ ।१। १ ११ भागविशेषधने प्रक्षिप्यावर्तिते एवं २१। अस्मिन त्रिभिः समच्छ दीकृते २१।३ द्वितीयऋणेन साधिक ११।३ प्रथमऋणं २१।१।२ विशोध्यावशिष्टं धनं पूर्वानीतप्रथमद्वितीयभागद्वयबहभागद्रव्ये लोभवेदकाद्धा १।२। द्वित्रिभागमात्र प्रक्षिपेत् २१।२ । इयमावल्यधिकसंज्वलनवादरलोभप्रथमस्थितिर्भवति । एतस्याः प्रथमा? लोभवेदककालस्य साधिकत्रिभागमात्रो भवति । तथाहि प्रथमभागबहुभागद्रव्ये २११ एतावदृणं २१।१ प्रक्षिप्यापवर्तिते लोभवेदकाद्धा त्रिभागो भवति २ 9। पुनः प्रथमभागविशेषधने २ १ १ एतावदृणं २ 9। १ प्रक्षिप्यावर्तिते २१ अस्मिन त्रिभिः समच्छे दीकृते द्वितीयऋणेन साधिकं प्रथमऋणं २१।१ विशोध्यावशिष्टं २१।२ - । १। ३ १ ।३ प्रागानीतलोभवेदकाद्धात्रिभागे प्रक्षिपेत २१।१ । एवंकृते लोभवेदकाद्धा साधिकत्रिभागमात्रः बादरसंज्व लनलोभप्रथमस्थितिप्रथमा? भवति। तच्चरसमये संज्वलनलोभस्य स्थितिबन्धो दिनपृथक्त्वं शेषकर्मणां स्थितिबन्धः पूर्वोक्ताल्पबहुत्वेन वर्षसहस्रपथक्त्वमात्रः ।। २८२ ॥ स० चं०-माया उपशमनका अनन्तर समयतें लगाय अनिवृत्तिकरणका अन्त समय पर्यन्त वादर लोभका वेदक काल है । तातै परै सूक्ष्मसाम्परायका अन्त समय पर्यन्त सूक्ष्मलोभका वेदक काल है । दोऊ मिलाएं लोभका वेदककाल हो है । सो लोभ वेदककाल अन्तमुहूर्तमात्र है। ताकौं संख्यातका भाग देइ तहाँ एकभाग बिना बहुभागकौं तीनका भाग देइ एक-एक समान भाग तीन स्थानविषै स्थापना । बहुरि अवशेष एकभागकौं संख्यातका भाग देइ तहाँ बहुभागकौं प्रथम समान भागविषै मिलाएं वादर लोभ वेदकककालका प्रथम अर्ध हो है। बहुरि अवशेष एकभागकौं संख्यातका भाग देइ तहाँ बहुभाग दूसरा समान भागमैं मिलाएं वादर लोभ वेदककालका द्वितीय अर्ध हो है सो यहु सूक्ष्म कृष्टि करनेका काल है। इनि दोउनिकौं मिलाएं लोभ वेदककालका दोय तोसरा भाग किछू अधिक प्रमाण वादर लोभ वेदककाल है। यातै आवली अधिक बादर लोभकी प्रथमस्थिति है। बहुरि लोभ वेदककालका तीसरा भाग किछु अधिक प्रमाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy