SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २३० लब्धिसार माणदुगं संजलणगमाणे संछुहदि जाव पढमदि । आवलितियं तु उवरि मायासंजलणगे य संछुहठिदी ।। २७५ ।। मानद्विक संज्वलनकमाने संक्रामति यावत् प्रथमस्थितिः । आवलित्रयं तु उपरि मायासंज्वलनके च संक्रामति ॥ २७५ ॥ सं० टी०--संज्वलनमानप्रथमस्थितौ यावदावलित्रयमवशिष्यते तावदप्रत्याख्यानप्रत्याख्यानमानद्वयद्रव्यं संज्वलनमाने एव पूर्वोक्तविधानेन संक्रामति । ततः परं संक्रमणावलिचरमसमयपर्यन्तं तद्वयद्रव्यं संज्वलनमायाद्रव्ये एव संक्रामति । संज्वलनमानद्रव्यं तु नियमेन संज्वलनमायायामेव संक्रामति ।। २७५ ॥ स. चं०-संज्वलन मानकी प्रथम स्थितिविष तीन आवली अवशेष हैं तहाँतें पहलै अप्रत्याख्यान प्रत्याख्यान मानद्विक है सो संज्वलन मानहीविर्ष पूर्वोक्त विधानकरि संक्रमण करैं है। तात परै संक्रमणावलिके अन्त समय पर्यन्त तिन मानद्विकका द्रव्य संज्वलन मायाविर्षे संक्रमण करै है । बहुरि संज्वलन मानका द्रव्य है सो पहलै वा इहाँ नियम करि संज्वलन माया ही विषै संक्रमण करै है ॥ २७५ ॥ माणस्स य पढमठिदी आवलिसेसे तिमाणमुवसंतं । ण य णवकं तत्थंतिमबंधुदया होति माणस्स' ।। २७६ ।। मानस्य च प्रथमस्थितौ आवविशेषे त्रिमानमुपशान्तम् । न च नवकं तत्रान्तिमबन्धोदयौ भवतः मानस्य ॥ २७६ ॥ सं०टी०–एवं मानत्रयद्रव्यं संज्वलनमानप्रथमस्थितावावलिमात्रावशेषायामुपशमनावलिचरमसमये समयोनद्वयावलिमात्रसंज्वलनमाननवकबन्धसमयप्रबद्धान् मुक्त्वा सर्वमुपशमितं भवति । तस्मिन्नेवोपशमनावलिचरमसमये संज्वलनमानस्य बन्धोदयौ युगपद् व्युच्छिन्नौ। पूर्ववन्मानत्रयस्योच्छिष्टावलिप्रथमनिषको मायायां थिउक्कसंक्रमेण संक्रम्योदेष्यतीति विशेषो ज्ञातव्यः ॥ २७६ ॥ स० चं०--संज्वलन मानकी प्रथम स्थितिविष आवली अवशेष रहे उपशमनावलीका अन्तसमयविषै समय घाटि दोय आवलीमात्र नवक समयप्रबद्ध बिना अन्य समस्त तीन मानका द्रव्य उपशम्या तब ही उपशमावलीका अन्तसमयविष संज्वलन मानका बन्ध वा उदयकी व्युच्छित्ति भई । पूर्ववत मानविककी उच्छिष्टावलीका प्रथम निषेक मायाविषै थिउक्क संक्रमण करि संक्रमणरूप होइ उदय होसी ॥ २७६ ॥ १. माणसंजलगस्स पढमद्विदीए तिसु आवलियासु समयूणासु सेसासु दुविहो माणो माणसंजलणे ण संकमदि । वही पृ० २९८ । २. पडिआवलियाए एकम्मि समये सेसे माणसंजलणस्स दोआवलियसमयूणबंधे मोत्तूण सेसं तिविहस्स माणस्स पदेससंतकम्मं चरिमसमयउवसंतं । वही पृ० २९९ । जहा णिद्दिट्टपमाणमाणसंजलणणवकबंधुच्छिट्टावलियवजं सव्वोवसामणाए चरिमसमयोवसंतं जादमिदि वुत्तं होइ।xx एदम्मि चेव समए माणसंजलणस्स बंधोदया वोच्छिण्णा । जयध० पु० १३, पृ० २५९.६० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy