SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ मायात्रयकी उपशमना आदिकी प्ररूपणा २३१ से काले मायाए पढमद्विदिकारवेदगो होदि । माणस्स य आलावो दव्वस्स विभंजणं तत्थ ॥ २७७ ।। तस्मिन् काले मायायाः प्रथमस्थितिकारवेवको भवति । मानस्य च आलापो द्रव्यस्य विभंजनं तत्र ॥ २७७॥ सं० टी०-मानत्रयोपशमनानन्तरसमये मायासंज्वलनस्य प्रथमस्थितेः कारको वेदकश्च भवति । तत्र संज्वलनमायाद्रव्यस्यापकर्षणनिक्षेपविभागो मानद्रव्यवदालाप्यतां विशेषाभावात् । तदैव संज्वलनमानोच्छिष्टावलिनिषेकाः थिउक्कसंक्रमेण संज्वलनमायोदयावलिनिषेकेषु समस्थितिकेषु संक्रम्योदेष्यन्ति । संज्वलनमानस्य समयोनद्वयावलिमात्रा नवकबन्धसमयप्रबद्धाश्च तदैव समयोनद्यावलिमात्रकालेनोपशाम्यन्ते ॥ २७७ ।। मायाकी प्रथमस्थिति करनेका निर्देश सं० चं०-तीन मानका उपशमके अनन्तरि संज्वलन मायाकी प्रथम स्थितिका कारक अर वेदक हो है। तहाँ संज्वलन माया द्रव्यका अपकर्षण निक्षपणका विभाग मान द्रव्यवत् कहना। तब ही संज्वलन मानकी उच्छिष्टावलीके निषेक थिउक्क संक्रमण करि संज्वलन मायाकी उदया. वलीके अपने समान स्थितिरूप निषेकविणे संक्रमकरि उदय होसी । बहुरि संज्वलन मानके समय घाटि दोय आवलीमात्र नवक समयप्रबद्ध ते तब ही समय घाटि दोय आवलीमात्र कालकरि उपशमै हैं ॥ २७७॥ अथ मायात्रयोपशमनविधानाथं गाथाचतुष्टयमाह मायाए पढमठिदी सेसे समयाहियं तु आवलियं । मायालोहगबंधो मासं सेसाण कोह आलाओ ।। २७८ ॥ मायायाः प्रथमस्थितौ शेषे समयाधिकां तु आवलिकाम् । मायालोभगबन्धो मासं शेषाणां क्रोधे आलापः॥ २७८ ॥ ___ सं० टी०-मायासंज्वलनस्य प्रथमस्थितौ समयाधिकावल्यामवशिष्टायां संज्वलनमायालोभयोः स्थितिबन्धो मासमात्रः शेषकर्मणां क्रोधवदालापः कर्तव्यः पूर्वोक्ताल्पबहुत्वेन संख्यातवर्षसहस्रमात्रस्थितिबन्ध इत्यर्थः ॥ २७८ ॥ स० चं०-मायाकी प्रथमस्थितिविषै समय अधिक आवली अवशेष रहैं संज्वलन माया अर लोभका तौ मासमात्र स्थितिबन्ध हो है और कर्मनिका क्रोधवत् आलाप करना पूर्वोक्त प्रकार हीनाधिकपना लीएं संख्यात हजार वर्षमात्र स्थितिबन्ध है ।। २७८ ॥ मायदुगं संजलणगमायाए छुहदि जाव पढमठिदी। आवलितियं तु उवरिं संछुहदि हु लोहसंजलणे ।। २७९ ।। १. तदो सेकाले मायासंजलणमोकड्डियूण मायासंजलणस्स पढमट्टिदि करेदि । वही पृ० ३०० । २. ताधे माया-लोभसंजलणाणं ट्ठिदिबंधो मासो । वही पृ० ३०३ । ३. एत्तो ठिदिखंडयसहस्साणि बहूणि गदाणि, तदो मायाए पढमट्ठिदीए तिसु आवलियासु सेसासु दुविहा माया माया संजलणे ण संछुहदि, लोहसंकमणे च संछुहदि । वही पृ० ३०३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy