SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ लब्धिसार एवं संख्येयेषु स्थितिबन्धसहस्रकेषु अतीतेषु। षण्ढोपशान्ते ततः स्त्री च तथैव उपशमयति ॥ २५८ ॥ __ सं० टी०एवं पूर्वोक्तप्रकारेण संख्यातसहस्रषु स्थितिबन्धेषु गतेषु अन्तर्मुहूर्त कालेन नपुंसकवेदे उपशमिते ततः परं स्त्रीवेदमपि बपुंकवेदोपशमनप्रकारेणैवान्तर्मुहूर्तकालेनोपशमयति । अत्र स्त्रीवेदद्रव्यं संस्थाप्य ततः संक्रमफालिद्रव्यमुपशमनफालिद्रव्यं च गृहीत्वा उदयमानप्रकृतेरुदीरणाद्रव्यमुदयद्रव्यं च संस्थाप्य पूर्ववदल्पबहुत्वं वक्तव्यम् । प्रतिसमयमसंख्यातगुणितक्रमश्च ज्ञातव्य इत्यर्थः । मोहबजितानां ज्ञानावरथणादिकर्मणां स्थित्यनुभागखण्डनं नपुंसकवेदोपशमनकालचरमसमयस्थित्यनुभागखण्डनादन्यदेव स्त्रोवेदोपशमनकालप्रमसमये प्रारभ्यते । स्थितिबन्धस्त्वायुर्वजितसर्बकर्मणां प्राक्तनस्थितिबन्धादन्य एव प्रारभ्यते ।। २५८ ॥ नपुसकवेदकी उपशमनाके बाद स्त्रीवेदकी उपशमक्रियाका निर्देश स० चं-ऐसे संख्यात हजार स्थितिबंध व्यतीत भए अंतमुहूर्त कालकरि नपुंसक वेदका उपशम हो है। तहां पीछे तैसे ही नपुसकवेद उपशमवत् अंतमुहूर्त कालकरि स्त्रीवेदकौं उपशमा है। इहां स्त्रीवेदका द्रव्यकौं स्थापि संक्रमण फाली द्रव्यादिकका वा अल्पबहुत्वका वा समय समय असंख्यातगुणा क्रमका वर्णन पूर्वोक्तवत् जानना बहुरि इहां इतना जानना ज्ञानावरणादिकनिकास्थिति अनुभागकांडकघात अर आयु विना सात कर्मनिका स्थितिबंध पूर्व प्रमाणतै अन्य प्रमाण धरै हो है ।। २५८ ॥ विशेष-कषायप्राभूत चूर्णिसूत्रमें नपुसकवेदका आयुक्तकरण उपशामक होता है यह कहा है। जयधवला टीकामें आयुक्तकरणका अर्थ उद्यतकरण और प्रारम्भकरण किया है तो इसका तात्पर्य इतना ही है कि जैसे ही यह जीव चारित्रमोहनीयकी अन्तरकरण क्रिया सम्पन्न कर लेता है उसके बाद दूसरे समयमें ही वह नपुसकवेदकी उपशमन क्रियाका प्रारम्भ कर देता है। और जिस समभ नपुसकवेदकी उपशमन क्रिया सम्पन्न होती है उसके अनन्तर समयसे स्त्रीवेदकी उपशमन क्रिया प्रारम्भ होती है। अथ स्त्रीवेदोपशमनकाले कार्यविशेषप्रतिपादनार्थमिदमाह थीयद्धासंखेज्जदिभागेपगदे तिघादिठिदिबंधो। संखतुवं रसबंधो केवलणाणेगठाणं तु' ।। २५९ ।। स्त्री अद्धा संख्येयभागेऽपगते त्रिधातिस्थितिबन्धः।। संख्यातं रसबन्धः केवलज्ञानकस्थानं तु।। २५९ ॥ सं० टी०-स्त्रीवेदोपशमनकालस्य संख्यातकभागे गते सति मोहनीयस्य स्थितिबन्धः सर्वतः स्तोक: संख्यातसहस्रवर्षमात्रः । ततः संख्येयगुणः संख्यातसहस्रवर्षमात्रो धातित्रयस्थितिबन्धः । ततोऽसंख्येयगुणः पल्यासंख्यातकभागमात्रो नामगोत्रस्थितिबन्धः । ततः साधिकः सातवेदनीयस्थितिबन्धः । तदैव केवलज्ञानदर्शनावरणद्वयरहितस्य धातित्रयस्य लतासमानकस्थानानुभागबन्धश्च भवति । एवं संख्यातसहस्रषु स्थिति १. इत्थिवेदस्स उवसामणद्धाए संखेज्जदिभागे गदे तदो णाणाण्मवरणीय-दसणावरणीय-अंतराइयाणं संखेज्जवस्सठिदिगो बंधो तस्समए चेव एदासिं ति मुलपयडीणं केवलणाणावरण केवलदसणावरणवज्जाओ सेसाओ जाओ उत्तरपयडीओ तासिमेगट्ठाणिओ बंधो। वही प० २८० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy