SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २०६ लब्धिसार सप्रकरणानि अन्तरकृतप्रथमे भवन्ति मोहनीयस्य । एकस्थानको बन्धोदयः स्थितिबन्धः संख्यवर्षं च ॥ २४८ ॥ आनुपूर्वीसंक्रमणं लोभस्यासंक्रमं च षण्ढस्य । प्रथमोपशमकरणं षडावल्यतीतेषूदीरणता ॥ २४९ ॥ सं० टी० -- अन्तरकृतस्य निष्ठितान्तरकरणस्य प्रथमे अनन्तरसमये सप्तकरणानि युगपदेव प्रारभ्यन्ते । तत्र पूर्वमन्तरसमाप्तिपर्यन्तं चारित्रमोहस्य द्विस्थानानुभागबन्धः प्रवृत्तः, इदानीं लतासमानैकस्थानानुभागबन्धस्तस्य प्रवर्तते इत्येकं करणम् । १ । तथा मोहनीयस्य द्विस्थानानुभागोदयः पूर्वमन्तरकरणचरम समवपर्यन्तमायातः इदानीं पुनस्तस्य लतासमानकस्थानानुभागोदय एवं प्रवर्तत इत्यपरं करणम् । २ । तथा पूर्वमन्तरकरणकालसमाप्तिपर्यन्तमसंख्येयवर्षमात्रो मोहस्य स्थितिबन्धः प्रवृत्तः, इदानीं पुनरपसरणमाहात्म्यात्संख्येय वर्षमात्रस्तस्य स्थितिबन्धः प्रारब्ध इत्यन्यत्करणम् । ३ । तथा पूर्वमन्तरकरण कालपरिसमाप्तिपर्यन्तं चारित्रमोहस्य नपुंसक वेदादिप्रकृतीनां यत्र तत्रापि द्रव्यसंक्रमः प्रवृत्त इदानीं पुनर्वक्ष्यमाण्यात्प्रतिनियतानुपूर्व्या तद्रव्यं संक्रामति । तद्यथा--- स्त्रीनपुंसक वेदप्रकृत्योर्द्रव्यं नियमेन पुंवेद एवं संक्रामति । पुंवेदहास्यादिषण्णो कषायाप्रत्याख्यानप्रत्याख्यानक्रोधद्वयद्रव्यं नियमेन संज्वलनक्रोधे एव संक्रामति । सज्वलनक्रोधाप्रत्याख्यानप्रत्याख्यानमानद्वयद्रव्यं नियमन संज्वलनमाने एव संक्रामति । संज्वलनमानाप्रत्याख्यानप्रत्याख्यानमायाद्वयद्रव्यं नियमेन संज्वलनमायाद्रव्ये एव संक्रामति । संज्वलनमायाप्रत्याख्यानप्रत्याख्यान लोभद्वयद्रव्यं संज्वलनलोभे एव नियमतः संक्रामति इत्यानुपूर्व्या संक्रमो नामैकं करणम् । ४ । तथा पूर्वमन्तरकरणसमाप्तिपर्यन्तं संज्वलन लोभस्य शेषसंज्वलन पुंवेदेषु यथासंभवं संक्रमः प्रवृत्तः, इदानीं पुनः संज्वलनलोभस्य कुत्रापि संक्रमो नास्त्येवेत्यपरं करणम् । ५ । तथा इदानीं प्रथमं नपुंसक वेदस्यैवोपशमनक्रिया प्रारम्यते तदुपशमनानन्तरमेवेत रप्रकृतीनामुपशमनविधानात् इत्येतदेकं करणम् । ६ । तथा पूर्वमन्तरकरणसमाप्तिपर्यन्तं प्रतिसमयबध्यमानसमयप्रबद्धो अचलावल्यतिक्रमे उदीरयितुं शक्यः प्रवृत्तः इदानीं पुनर्बध्यमानानां मोहस्य वा ज्ञानावरणादिकर्मणां वा समयप्रबद्धो बन्धप्रथमसमयादारभ्य षट्स्वावलीषु गतास्वेवोदीरयितुं शक्यो नैकसमयोनास्वपीत्यन्यत्करणम् । ७ । अधुनातननूतनबन्धस्य तथाविधस्वभावसंभवात् ॥ २४८ - २४९ ।। स० चं० – अन्तर कीए पीछें ताके अनंतरि प्रथम समयविषै सात करणनिका युगपत् प्रारम्भ हो है । तहाँ पूर्वे अन्तर करनेकी समाप्ति पर्यंत मोहका दारुलता समान द्विस्थानगत बंध अर उदय था अर अब लता समान एक स्थानगत बंध उदय होने लागे सो दोय करण तौ ए भए । बहुरि पूर्वे मोहका स्थितिबंध असंख्यात वर्षका होता था अब संख्यात वर्षमात्र होने लगा सो एक करण यह भया । बहुरि पूर्वं चारित्रमोहका परस्पर प्रकृतिनिका जहाँ तहाँ संक्रमण होता था अब आनुपूर्वी संक्रमण होने लगा सो इसविषै ऐसा नियम भया - जो स्त्री नपुंसक वेदका तौ पुरुष वेद ही विषै अर पुरुषवेद छह हास्यादिक अप्रत्याख्यान प्रत्याख्यान क्रोधका संज्वलन क्रोध ही विषै अर संज्वलन क्रोध अप्रत्याख्यान प्रत्याख्यान मानका संज्वलन मान ही विषै अर संज्वलन मान अप्रत्याख्यान प्रत्याख्यान मायाका संज्वलन माया ही विषै अर संज्वलन माया अप्रत्याख्यान प्रत्याख्यान लोभका संज्वलन लोभ ही विषै संक्रमण हो है अन्यथा न होइ सो एक करण यहु भया । बहुरि पूर्वी संज्वलन लोभका संज्वलन क्रोधादिविषै वा पुरुषवेदविषै संक्रमण होता था अब याका संक्रमण कहीं न होइ सो एक करण यहु भया । बहुरि अब नपुंसक वेदको उपशम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy