SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उत्कीरत कर्मपुंजके निक्षेपणसम्बन्धी नियम अन्तरहेतूत्कीरितद्रव्यं तदन्तरे न च ददाति । बध्यमानानामन्तरजं बन्धानां द्वितीयके ददाति ॥ २४५ ॥ सं० टी० - अन्तरनिमित्तमन्तरायामे उत्कीर्णं द्रव्यमन्तरायामस्थितिषु नैव निक्षिपति । पुनः केवलबध्यमानप्रकृतीनां स्त्रीनपुंसकवेदयोरन्यतरोदयेन संज्वलनकषायाणामन्यतमोदयेन च श्रेणिमारूढस्य पुंवेदशेषत्रिसंज्वलनानामन्तरायामे उत्कीर्णं द्रव्यं तात्कालिके स्वबन्धे आबाधां मुक्त्वा द्वितीयस्थितिप्रथमनिषेकादारभ्य चरमपर्यन्तं यथायोग्यमुत्कर्षणवशेन निक्षिपति । उदीयमानेतर ( वेद ) कषाययोः प्रथमस्थिती चापकर्षणवशेन निक्षिपतीत्ययं विशेष: सिद्धान्तानुसारेण ज्ञातव्यः ।। २४५ ।। सं० चं० - अंतर के निमित्त उत्कीर्ण कीया द्रव्यकौं अंतरायामविषै न दे है । भावार्थअंतरायामके निषेकनिका द्रव्यकौं तहां अभावकरि कोई अंतरायामरूप निषेकनिविषै ही न मिलाइए है । तो कहां मिलाइए है सो कहै हैं जिनका उदय न पाइए केवल बन्ध ही पाइए है ऐसी जे स्त्री वा नपुंसक वेद अर एक कोई कषाय सहित श्रेणी वढनेवालेकै पुरुषवेद अर तीन संज्वलन कषाय ए च्यारि प्रकृति तिनका द्रव्यकौं उत्कर्षणकरि तौ तत्काल जो अपना तिसही प्रकृतिका जो बन्ध भया ताकी आबाधाकौं छोडि ताहीका द्वितीय स्थितिको प्रथम निषेकतें लगाय यथायोग्य अंत पर्यन्त निक्षेपण करै है अर अपकर्षणकरि उदयरूप जो अन्य कषाय ताकी प्रथम स्थितिविषै निक्षेपण करे है || २४५|| उदयिल्लाणंतरजं सगपढमे देदि बंधविदिये च' । उभयाणंतरदव्वं पढमे विदिये च संहदि ।। २४६ ।। Jain Education International २०३ औदयिकानामन्तरजं स्वकप्रथमे ददाति बन्धद्वितीये च । उभयानामन्तरद्रव्यं प्रथमे द्वितीये च संक्षिपति ॥ २४६ ॥ सं० टी० –— केवलमुदयमानयोः स्त्रीनपुंसकवेदयोरन्तरायामे उत्कीर्णं द्रव्यं स्वस्वप्रथम स्थितावपकृष्य निक्षिपति । बध्यमानेतर (वेद) कषायाणां द्वितीयस्थितौ चात्कृष्य संक्रामयतीत्ययं विशेषोऽपि राद्धान्तोक्तः संप्रधार्यः । पुनर्बन्धोदयवतोः पुंवेदान्यतमकषाययोरन्तरायामे उत्कीर्णं द्रव्यमपकृष्योदयमानप्रकृतिप्रथम स्थितौ निक्षिपति बध्यमानप्रकृतिद्वितीयस्थितौ चोत्कृष्य निक्षिपति । अत्रापि परप्रकृतिप्रथमद्वितीययोः स्थित्योरपकर्षणोत्कर्षणवशेन संक्रमयतीत्ययमपि विशेषः कृतान्तसिद्धो बोद्धव्यः ॥ २४६ ॥ सं० चं० - जिनका बन्ध न पाइए केवल उदय ही पाइए ऐसा स्त्रीवेद वा नपुंसक वेद १. जे कम्मंसा ण बज्झति वेदिज्जंति च तेसिमुक्कीरमाणयं पदेसग्गं अप्पणो पढमट्ठिदीए च देदि । बज्झमाणीणं पयडीणमणुक्कीरमाणीसु च ट्ठिदीसु देदि । क, चु, जयध, पु० १३, पृ० २४८ । जे पुण कम्मंसा ण बज्झति वेदिज्जति च जहा इत्थिवेदो णवुंसयवेदो वा तेसिमंतर ठिठदिपदेसग्गं घेत्तूण अप्पण्पणो पढमट्ठिदीए च ओकड्डणासंकर्मेण देदि, उदइल्लाणं संजलणाणं पढमट्ठिदीए च ओकड्डण- परपयडिसंक मेहि समयाविरोहेण णिक्खिवदि, विदयट्ठिदीए च बंधम्मि उक्कड्डियूण णिक्खवदि । जयध, पु, १३, पृ० २६० । २. अंतरं करेमाणस्स जे कम्मंसा बज्झति वेदिज्जति तेसि कम्माणमंतरर्राट्ठदीओ उक्कीरितो तासि ट्ठिदीणं पदेसग्गं बंधपयडीणं पढमट्ठिदीए च देदि विदियट्ठिदीए च देदि । क, चु, जयध, पु. १३, पृ० २५६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy