SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अन्तरकरणप्ररूपणा २०१ सं० चं०-तिस देशघाति करणतै उपरि संख्यात हजार स्थितिबन्ध गए इकईस मोहनीयकी प्रकृतिनिका अन्तरकरण करै है। ऊपरिके वा नोचेके निषेक छोडि बीचिके विवक्षित केते इकनिका अभाव करना सो अन्तरकरण जानना ।। २४१ ।। संजलणाणं एक्कं वेदाणेकं उदेदि तं दोण्हं । सेसाणं पढमट्ठिदि ठवेदि अतोमुहुत्त आवलियं ॥ २४२ ॥ संज्वलनानामेकं वेदानामेकं उवेति तत् द्वयोः। शेषाणां प्रथमस्थिति स्थापयति अंतर्मुहूर्तमावलिकाम् ।। २४२ ॥ सं० टी०-संज्वलनक्रोधमानमायालोभानां मध्ये एकतमः कषायः स्त्रीनपुंसकवेदानां चैकतमो वेद उदेति । एकतमकषायवेदोदयेन श्रेणिमारोहति संयत इत्यर्थः । ततस्तयोरुदयमानयोः कषायवेदयोः प्रथमस्थितिमन्तमहर्तमात्रीं शेषाणामुदयरहितानां कषायवेदानां प्रथमस्थितिमवलीमात्रीं स्थापयत्यन्तरकरणप्रारम्भकः । तावन्मात्रनिषेकान् मुक्त्वा तदुपरितननिषेकाणामन्तरं करोतीत्यर्थः ।। २४२ ।।। सं० चं०-संज्वलन क्रोध मान माया लोभविष कोई एकका अर स्त्री पुरुष नपुंसक वेदनिविर्षे कोई एकका उदय सहित श्रेणी चढे तिन उदयरूप दोय प्रकृतिनिकी तौ प्रथमस्थिति अन्तमहत्तं स्थाप है। अर अवशेष उगणीस प्रतिनिकी प्रथम स्थिति आवलीमात्र स्थाप है। इस प्रथम स्थितिप्रमाण निषेकनिकौं नीचे छोडि ऊपरिके निषेकनिका अन्तर करै है ऐसा अर्थ जानना ॥ २४२॥ उवरि समं उक्कीरइ हेट्ठा वि समं तु मज्झिमपमाणं । तदुपरि पढमठिदीदो संखेज्जगुणं हवे णियमार ॥ २४३ ॥ उपरि समं उत्कीर्यते अधस्तनापि समं तु मध्यमप्रमाणं । तदुपरि प्रथमस्थितितः संख्येयगुणं भवेत् नियमात् ॥ २४३ ॥ सं० टी०-अन्तरायामस्याग्रनिषका उदयानुदयप्रकृतीनां सदृशा एवोत्कीर्यन्ते, अन्तरोपरितनद्वितीयस्थितिप्रथमनिषेकाणां सदशत्वात् । अन्तरायामस्याघस्तनचरमनिषका उदयरहितप्रकृतीनामन्योन्यं सदृशा एव । उदयवत्प्रकृत्योश्च परस्परं सदृशा एव । उदयमानानुदयप्रकृत्योस्तु विसदृशा अन्तर्मुहूर्तावलिमात्रप्रथमस्थितिवैषम्यवशात् । एवं विधान्तरायामप्रमाणं च ताभ्यां द्वाभ्यामन्तमहर्तावलिमात्रीभ्यां प्रथमस्थितिभ्यां संख्यातगुणितमेव भवति । उदयमानप्रकृत्योर्गुणश्रेणिशीर्षनिषेकान् ततः संख्येयगुणोपरितनस्थितिनिषेकांश्चान्तर्मुहूर्तमात्रान् गृहीत्वान्तरं करोतीत्यर्थः ।।२४३।। स० चं०- अन्तरायामका अन्त निषेकतै उपरिवर्ती जे निषेक ते उदयरूप वा अनुदय रूप सर्व प्रकृतिनिका समान हैं तातै अन्तरायामके उपरि द्वितीय स्थितिका प्रथम निषेक सब १. जं संजलणं वेदयदि, जं च वेदं वेदयदि एदेसि दोण्हं कम्माणं पढमट्ठिदीओ अंतोमुहुत्तगाओ ठवेदूण अंतरकरणं करेदि । पढमठिदीदो संखेज्जगणाओ ठिदीओ आगाइदाओ अंतरळें । सेसाणमेकारसण्हकसायाणमट्ठण्हं च णोकसायवेदणीयाणमदयावलियं मोत्तण अंतरं करेदि । वही पृ० २५३-२५४ । २. उवरि समठिदिअंतरं, हेट्ठा विसमठिठदिअंतरं। वहीं पृ० २५४ । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy