SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २०० लब्धिसार बध्नाति । ततः परं संख्यातसहस्रषु स्थितिबन्धापसरणेषु गतेषु अवधिज्ञानावरणावधिदर्शनावरणलाभान्तरायाणां देशघातिस्पर्धकद्विस्थानानुभागं बध्नाति । ततः परं संख्यातसहस्रषु स्थितिबन्धापसरणेषु गतेषु श्रुतज्ञानावरणाचक्षुर्दर्शनावरणभोगान्तरायाणां देशघातिस्पर्धक द्विस्थानानुभागं बध्नाति । ततः परं संख्यातसहस्रषु स्थितिबन्धापसरणेषु गतेषु चक्षुर्दर्शनावरणस्य देशघातिस्पर्धकद्विस्थानानुभागं बध्नाति । ततः परं संख्यातसहस्रषु स्थितिबन्धापसरणेषु गतेषु मतिज्ञानावरणोपभोगान्तराययोर्देशघातिस्पर्धकद्विस्थानानुभागं बध्नाति । ततः परं संख्यातसहस्रषु स्थितिबन्धापसरणेषु गतेषु वीर्यान्तरायस्य देशघातिस्पर्धकद्विस्थानानुभागं बध्नाति । अस्माद्देशघातिकरणप्रारम्भात्प्रागवस्थायां संसारावस्थायां च सर्वघातिस्पर्धकानुभागमेव बध्नातीत्यर्थः । चतुःसंज्वलनपुंवेदानां देशघातिस्पर्धकानुभागबन्धः कुतो न कथित इति नाशंकितव्यम्, संयमासंयमग्रहणात्प्रभृति तेषां देशघातिस्पर्धकद्विस्थानानुभागबन्धस्यैव प्रतिसमयमनन्तगुणहान्या वर्तमानत्वात् सत्कर्मानुभागः पुनः सर्वघातिस्पर्धकद्विस्थानरूप एव प्रवर्तते, तस्य देशघातिकरणाभावात् । एवं देशघातिकरणपर्यवसानेऽपि मोहतीसियवीसियवेदनीयानां स्थितिबन्धः स्वस्वयोग्यपल्यासंख्यातभागमात्रो भवति ॥ २३९-२४०॥ सं० चं०-क्रमकरण कहिए अब देशघातीकरण कहै हैं सो पूर्व प्रकृतिनिका सर्वघाती स्पर्धकरूप अनुभाग बांध्या था अब देशघाती करण” लगाय दारुलता समान द्विस्थानगत देशघाती स्पर्धकरूप ही अनुभागकौं बांधे है। तहां असंख्यात समयप्रबद्ध उदीरणाका प्रारम्भते परै संख्यात हजार स्थितिबन्धापसरण गएं मनःपर्यय ज्ञानावरण दानांतरायका देशघाती बन्ध हो है। तातै परे तितने तितने ही स्थितिबन्धापसरण गएं क्रमतै अवधिज्ञानावरण अवधिदर्शनावरण लाभान्तरायनिका अर श्रुतज्ञानावरण अचक्षुदर्शनावरण भोगान्तरायका चक्षुर्दर्शनावरणका अर मतिज्ञानावरण उपभोगान्तरायका अर वीर्यान्तरायका देशघाती बन्ध हो है। इहां प्रश्न जो संज्वलनचतुष्क पुरुषवेदनिका देशघातिकरण इहां क्यों न कह्या ? ताका समाधानजो तिनिका अनुभागबन्ध संयमासंयमका ग्रहण समयतै लगाय समय-समय अनन्तगुणा घटताक्रम लीए द्विस्थानगत हो है ताते' इहां कोया न कह्या । बहुरि तिनिका सत्तारूप अनुभागसर्वघातो वर्तं ही है। बहुरि देशघातीकरणका अन्तविष भी मोहादिकनिका स्थितिबन्ध अपने योग्य पल्यका असंख्यातवाँ भागमात्र ही है ॥ २३९-२४० ।। अथान्तरकरणनिरूपणार्थ गाथाचतुष्टयमाह तो देसघातिकरणादुवरिं तु गदेसु तत्तियपदेसु । इगिवीसमोहणीयाणंतरकरणं करेदीदि ॥ २४१ ॥ अतो देशघातिकरणादुपरि तु गतेषु तावत्कपदेषु । एकविंशमोहनीयानामन्तरकरणं करोतीति ॥ २४१॥ सं० टी०--ततो देशघातिकरणस्योपरि संख्यातसहस्रषु स्थितिबन्धापसरणेषु गतेष्वनन्तानबन्धिवर्जितद्वादशकषायाणां नवनोकषायाणां च चारित्रमोहप्रकृतीनां मिलित्वेकविंशतेरन्तरकरणं करोत्यनिवृत्तिकरणगुणस्थानवर्युपशमकः ॥ २४१ ॥ १. तदो देशघादिकरणादो संखेज्जेसु ठिदिबंवसहस्सेसु गदेसु अंतरकरणं करेदि । बारसण्हं कसायाणं णवण्हं णोकसायवेदणीयाणं च, णत्थि अण्णस्स कम्मस्स अंतरकरणं । वही पु० २५२-२५३ । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy