SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उदीरणाविशेषका निर्देश अतीतेषु यदा क्रमकरणावसाने मोहादीनां पल्यासंख्यातैकभागमात्राः स्थितिबन्धा जाता तदाऽसंख्येयसमयप्रबद्धानामुदीरणा भवति । इतः पूर्वमपकृष्टद्रव्यस्य पल्यासंख्यातभागखण्डितस्य बहुभागद्रव्यमुपरितनस्थितौ निक्षिप्य तदेकभागं पुनरसंख्यातलोकेन खण्डयित्वा तद्वहुभागद्रव्यं गुणश्रेण्यायामे निक्षिप्य तद्वदेकभागमुदयावयां निक्षिपतोति समय प्रबद्धासंख्या तक भागमात्रमेवोदीरणाद्रव्यम् । इदानीं पुनरसंख्यात लोकभागहारं त्यक्त्वा पल्यासंख्यातभागेन खण्डितैकभागमुदयावल्यां निक्षिपतीति असंख्येयसमयप्रबद्ध मात्रमुदीरणाद्रव्यमित्यर्थः ।। २३८।। क्रमकरणके अन्त में उदीरणा विशेषका निर्देश स० चं०—क्रमकरण प्रारम्भका समय लगाय संख्यात हजार स्थितिबन्धापसरण ग जहाँ क्रमकरणका अन्तविषै मोहादिकनिका पल्यका असंख्यातवां भागमात्र स्थितिबन्ध भया तहाँ असंख्यात समयप्रबद्धनिकी उदीरणा हो है । इहाँत पहिले गुणश्र णिके अर्थि अपकर्षण कीया द्रव्यकौ पल्यका असंख्यातवाँ भागका भाग देइ तहाँ बहुभाग उपरितन स्थितिविषै निक्षेपण करि अवशेष एक भागकौं असंख्यात लोकका भाग देइ वहुभाग गुणश्र ेणि आयामविषै एक भाग उदयावलीविषे निक्षेपण होतें तहाँ उदयावलीविषै दीया ऐसा जो उदीरणा द्रव्य सो समयप्रबद्ध के असंख्यातवें भागमात्र आवे | बहुरि इहाँ लगाय अपकर्षण कीया द्रव्यकों पल्यका असंख्यातवाँ भागका भाग देइ तहाँ बहुभाग उपरितन स्थितिविषै निक्षेपणकरि अवशेष एक भागको पल्यका असंख्यातवाँ भागका भाग देइ बहुभाग गुणश्रेणि आयामविषै एक भाग उदयावलीविषै दीजिए है । सो इहाँ उदयावलीविषै दीया ऐसा जो उदीरणा द्रव्य सो असंख्यात समयप्रबद्धप्रमाण आवै है ||२३८ || ठिदिबंध सह स्सगदे मणदाणा तत्तिये वि ओहिदुगं । लाभं व पुणो वि सुदं अचक्खु भोगं पुणो चक्खु' ।। २३९ ।। पुणरवि मदि-परिभोगं पुणरवि विरयं कमेण अणुभागो । बंधे देशघादी पल्लासंखं तु ठिदिबंधे ।। २४० ।। Jain Education International स्थितिबन्धसहस्रगते मनोदाने तावन्मात्रेऽपि अवधिद्विकम् । लाभो वा पुनरपि श्रुतं अचक्षुर्भोगं पुनश्चक्षुः ॥ २३९ ॥ १९९ पुनरपि मतिपरिभागं पुनरपि वीर्यं क्रमेण अनुभागः । बन्धेन देशघातिः पल्यासंख्यं तु स्थितिबन्धे ॥ २४० ॥ सं० टी० - असंख्यातसमयप्रबद्धोदी रणाप्रारम्भात्परं संख्यातसहस्र ेषु स्थितिबन्धापसरणेषु गतेषु मनःपर्ययज्ञानावरणीयदानान्तराययोः सर्वघातिस्थानानुभागबन्धं परित्यज्य देशघातिस्पर्धक रूप द्विस्थानानुभागं १. तदो संखेज्जेसु ठिदिबंध सहस्सेसु गदेषु मणपज्जवणाणावरणीय- दाणंतराइयाणमणुभागो बंधेण देसघादी होइ । तदो संखेज्जेसु ट्ठदिबंधेसु गदेसु ओहिणाणावरणीयं- ओहिदंसणावरणीयं लाभंतराइयं च बंधेण देसघादि करेदि । तदो संखेज्जेसु ठिदिबंधेसु गदेसु सुदणाणावरणीयं अचक्खुदंसणावरणीयं भोगंतराइयं च बंधेण देसघादि करेदि । तदो संखेज्जेसु ठिबंधेसु गदेसु चक्खुदंसणावरणीयं बंधेण देसघादि करेदि । वही पृ० २४९ से २५१ । २. तदो संखेज्जेसु ठिदिबंधेसु गदेसु आभिणिबोहियणाणावरणीयं परिभोगंतराइयं च बंधेण देसघादि करेदि । तदो संखेज्जेसु ठिदिबंधेसु गदेसु वीरियंतराइयं बंधेण देसघादि करेदि । वही पृ० २५१ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy