SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १९८ लब्धिसार अथ इदमेव क्रमकरणमुपसंहरन्निदमाह तक्काले वेयणियं णामागोदादु साहियं होदि । इदि मोहतीसवीसियवेणियाणं कमो जादो ।। २३७ ।। तत्काले वेदनीयं नामगोत्रतः साधिकं भवति । इति मोहतीसवीसियवेदेनीयानां क्रमो जातः ॥२३७॥ सं० टी०-तस्मिन् मोहतीसियवीसियवेदनीयानां स्थितिबन्धक्रमकरणकाले वेदनीयस्थितिबन्धो नामगोत्रस्यितिबन्धात्साधिको भवति । अतः परमनेनैव क्रमेणान्तर्मुहूर्तपर्यंतं संख्यातसहस्रषु पल्यासंख्यातबहुभागमात्रषु स्थितिबन्धापसरणेषु गतेषु मोहतीसियवीसियवेदनीयानां स्वस्वयोग्यपल्यासंख्यातैकभागमात्राः स्थितिबन्धाः क्रमकरणावसाने जायन्ते । पूर्वसूचितसंख्यातवर्षसहस्रमात्रस्थितिबन्धोऽत्रावसरे न संभवति । अन्तरकरणात्परमेव तस्य संभव इति क्रमक रणावसाने प्रतिपादितः । सर्वेषां कर्मणां स्थितिसत्त्वं संख्यातसहस्रमात्रस्थितिकाण्डकघातसद्भावेऽप्यन्तःकोटीकोटिप्रमाणमेवोपशमश्रेण्यां दीर्घस्थितिकाण्डकघातासंभवात् । एवमनुभागकाण्डकघातगुणश्रेणिनिर्जरादिविधानमप्यस्मिन्नवसरे प्रवर्तत एवेति ज्ञातव्यम् ॥२३७।। क्रमकरणका उपसंहार-. स० चं-तीहि क्रमकरण कालविर्षे नाम गोत्रके वेदनीयका साधिक बन्ध भया सो इस ही अनुक्रम लीए अंतमुहूर्त पर्यंत पल्यका असंख्यात बहुभागमात्र आयाम धरै संख्यात हजार स्थितिबन्धापसरण भएं क्रमकरण कालका अन्त समयविर्षे अपने अपने योग्य पल्यका असंख्यातवां भागमात्र बन्ध हो है । संख्यात हजार वर्षमात्र स्थितिबन्ध इहां न हो है । अन्तरकरणत परै होगा। बहरि सर्व कर्मनिका स्थितिसत्त्व इहां संख्यात हजार स्थितिकांडक घात होतें भी अंतःकोटाकोटी सागर प्रमाण ही रहै है, जातै उपशम श्रेणिविर्षे स्थितिकांडक आयाम दीर्घ नाही है । स्तोक प्रमाण लीएं हैं ॥२३७॥ अथ क्रमकरणावसाने संभवक्रियान्तरप्रदर्शनार्थमाह-- तीदे बंधसहस्से पल्लासंखेज्जयं तु ठिदिबंधो । तत्थ असंखेज्जाणं उदीरणा समयपबद्धाणं' ।। २३८ ।। अतीते बन्धसहस्र पल्यासंख्येयं तु स्थितिबन्धः । तत्र असंख्येयानां उदीरणा समयप्रबद्धानाम् ॥२३८।। सं० टी०-मोहतीसियवीसियवेदनीयानां स्थितिबन्धक्रमप्रारम्भात्परं संख्यातसहस्रषु स्थितिबन्धापसर १. तदो अण्णो दिदिबंधो। एक्सराहेण मोहणीयस्स ट्रिदिबंधो थोबो। णाणावरणीय-दंसणावरणीय अंतराइयाणं तिहुँ पि कम्माणं द्विदिबंधो तुल्लो असंखेज्जगुणो । णामा-गोदाणं दिदिबंधो असंखेज्जगुणो । वेदणीयस्स दिदिबंधो विसेसाहिओ । वही पृ० २४७ ।। २. एदेण अप्पाबहअविहिणा संखेज्जाणि दिदिबंधसहस्साणि कादण जाणि पुण कम्माणि बझंति ताणि पलिदोवमस्स असंखेज्जदिभागो। तदो असंखेज्जाणं समयपबद्धाणमुदीरणा । वही प० २४८-२४९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy