SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पुनः क्रमव्यन्ययका निर्देश तावन्मात्रे बन्धे समतीते वेदनीयाधस्तनात् । तोसियघातित्रिका असंख्यगुणहीनका भवन्ति ॥ २३५ ॥ सं० टी०-ततः संख्यातसहस्रषु पल्यासंख्यातबहुभागमात्रेषु स्थितिबन्धापसरणेषु गतेषु मोहतीसियवीसियवेदनीयानां पल्यासंख्यातकभागमात्राः स्थितिबन्धा जायन्ते । तत्र सर्वतः स्तोकं मोहस्थितिबन्धः ततोऽसंख्येयगुणो वीसियस्थितिबन्धः ततोऽसंख्येयगुणो धातित्रयस्थितिबन्धः ततोऽसंख्येयगुणो वेदनीयस्थितिबन्धः । अत्रापि विशुद्धि माहात्म्यात्सातवेदनीयस्थितिबन्धस्याधोऽसंख्येयगुणहीनो घातित्रयस्थितिबन्धो ज्ञातव्य इति क्रमान्तरं ज्ञयम् ।।२३५॥ दूसरे क्रमका निर्देश स० चं०–तातै परै पल्यका असंख्यात बहुभागमात्र आयाम धरै ऐसे संख्यात हजार स्थितिबन्धापसरण गएं तीनोंका पल्यका असंख्यातवां भागमात्र स्थितिबन्ध हो है। तहां स्तोक मोहका तार्तं असंख्यातगुणा बीसीयनिका तातें असंख्यातगुणा तीसीयनिविषै तीन घातियनिका तातें असंख्यातगुणा वेदनीयका स्थितिबन्ध हो है। इहां विशुद्धता विशेषतै सातावेदनीयतें तीन घातिया कर्मनिका स्थितिबन्ध घटता भया ॥२३५॥ पुनरपि क्रमभेदप्रदर्शनार्थमिदमाह तेत्तियमेत्ते बंधे समतीदे वीसियाण हेट्ठादु । तीसियघादितियाओ असंखगुणहीणया होति ।। २३६ ।। तावन्मात्रे बन्धे समतोते वीसियानामधस्तात् । तोसियघातित्रिका असंख्यगुणहीनका भवन्ति ॥ २३६ ॥ सं० टी०–ततः परं संख्यातसहस्रषु पल्यासंख्यातबहुभागमात्रषु स्थितिबन्धापसरणेषु गतेषु मोहतीसियवीसियवेदनीयानां स्थितिबन्धा पल्यासंख्यातकभागमात्रा जायन्ते। तत्र सर्वतः स्तोकं मोहसि ततोऽसंख्येयगुणस्तीसियस्थितिबन्धः । ततोऽसंख्येयगुणो वीसियस्थितिबन्धः ततः स्वर्धनाधिको वेदनीयस्थितिबन्धः । वीसियस्थितीनामीदशे स्थितिबन्धे प तीसियस्थितीनां कीदृश इति त्रैराशिकसिद्धोऽयं प ३ वेदनीय ५२ स्थितिबन्धः, अत्रापि विशद्धिविशेषस्थितिबन्धनस्थितिबन्धासरणवशाद्वेदनीयस्थितिबन्धस्याधः संख्यातभागहीनो वीसियस्थितिबन्धो जातः । तस्याधोऽसंख्ययगुणहीनो घातित्रयस्थितिबन्धो जातस्तस्याप्यधोऽसंख्येयगुणहीनो मोहस्थितिबन्धो जात इतीदृशः क्रमभेदो ज्ञातव्यः ॥२३६॥ क्रमविशेषका कथन स. चं०–तातै परै पल्यका असंख्यात बहुभागमात्र आयाम धरै संख्यात हजार स्थितिबन्ध गएं मोहादिकका पल्यका असंख्यातवां भागमात्र स्थितिबन्ध हो है। तहां स्तोक मोहका तातै असंख्यातगुणा तीसियनिका तातै असंख्यातगुणा बीसीयनिका तातै ड्योढा वेदनीयका स्थितिबन्ध जानना । इहाँ विशुद्धताविशेषतें ऐसा क्रम भया ॥२३६।। १. तिण्हंपि कम्माणं ट्ठिदिबन्धस्स वेदणीयस्स ट्ठिदिबन्धादो आसरन्तस्स णत्थि वियप्पो संखेज्जगुणहीणो वा विसेसहीणो वा एक्कसराहेण असंखेज्जगुणहीणो । वही पृ० २४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy