SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ लब्धिसार पसरणमाहात्म्यात् पूर्वक्रमं परित्यज्य तीसियस्थितिबन्धस्याधो मोहस्थितिबन्धोऽसंख्येयगुणहीनो जात इति क्रमव्यत्ययोऽत्र ज्ञातव्यः ॥ २३३ ॥ वीसियादिकके क्रमपरिवर्तनका निर्देश सं० चं-तिस पल्यके असंख्यातवें भागमात्र स्थितिबन्धत पर पल्यका असंख्यात बहुभागमात्र आयाम धरै ऐसे संख्यात हजार स्थितिबन्ध गएं पूर्वस्थितिबन्घत असंख्यातगुणा घटता ऐसा पल्यका असंख्यातवाँ भागमात्र स्थितिबन्ध तीनोंका हो है। तहां स्तोक तौ बीसीयनिका ताते असंख्यातगुणा मोहका तातें असंख्यातगुणा तीसीयनिका स्थितिबन्ध जानना । इहां विशुद्धताविशेषतै तीसीयनित मोहका घटता स्थितिबन्धरूप क्रम भया ।। २३३ ॥ अथ क्रमान्तरज्ञापनार्थमिदमाह तेत्तियमेत्ते बंधे समतीदे वीसियाण हेट्ठा बि । एक्कसराहो मोहो असंखगुणहीणयं होदि' ।। २३४ ।। तावन्मात्रे बन्धे समतोते वीसियानां अघस्तनापि । एकसदृशः मोहोऽसंख्यगुणहीनको भवति ॥ २३४ ॥ सं० टी०–ततः परं संख्यातसहस्रेषु पल्यासंख्यातबहुभागमात्रेषु स्थितिबन्धापसरणेषु गतेषु मोहवीसियतीसियानां स्थितिबन्धाः पल्यासंख्यातेकभागमात्रा जायन्ते । तत्र सर्वतः स्तोकं मोहस्थितिबन्धः । ततोऽसंख्येयगुणो वीसियस्थितिबन्धः। ततोऽसंख्ययगुणस्तीसियस्थितिबन्धः । अद्यतनविशुद्धिविशेषजनितस्थितिबन्धापसरणमाहात्म्याद्वीसियस्थितिबन्धस्याधोऽसंख्येयगुणहीनो मोहस्थितिबन्धो जायत इति पूर्वक्रमादयमन्य एवं क्रमो जात इति ज्ञेयम् ॥२३४॥ पुनः क्रमान्तरका निर्देश स० ०–तातै परै पल्यका असंख्यात बहुभागमात्र आयाम धरै ऐसे संख्यात हजार स्थितिबन्ध गएं तीनोंका पल्यका असंख्यातवां भागमात्र स्थितिबन्ध हो है। इहां स्तोक मोहका तातें असंख्यातगुणा तीसियनिका स्थितिबन्ध जानना । इहां विशुद्धता विशेषतै वीसियनिकातै भी मोहका घटता स्थितिबंध रूप क्रम भया ॥२३४॥ पुनरपि क्रमान्तरज्ञापनार्थमिदमाह तेत्तियमेत्ते बंधे समतीदे वेयणीयहेट्ठादु । तीसियघादितियाओ असंखगुणहीणया होति ।। २३५ ।। १. तदो अण्णो दिदिबन्धो एक्कसराहेण मोहणीयस्स थोवो। णामा-गोदाणमसंखेज्जगुणो । इदरेसि चदुण्हं पि कम्माणं तुल्लो असंखेज्जगुणो । वही. पृ. २४४ । २. तदो अण्णो दिदिबन्धो। एक्कसराहेण मोहणीयस्स दिदिबन्धो थोवो। णामा-गोदाणं पि कम्माणं दिदिबन्धो तुल्लो असंखेज्जगुणो। णाणावरणीय-दसणावरणीय-अंतराइयाणं तिण्ड पि कम्माणं ट्रिदिबन्धो तल्लो असंखेज्जगणो । वेदणीयस्स दिदिबन्धो असंखेज्जगुणो । वही पु० २४५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy