SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अनुभागकाण्डक आदिका निर्देश १८५ सर्वनिषेकेषु विभज्य दीयमाने 'साहियदिवड्ढगुणहाणिभाजिदे पढमा' इत्यायातं प्रथमनिषेकद्रव्यमिदं स a। १२ - । अस्मिन्ननुभागविषयानन्तनानागुणहानिगतवर्गणासु विभज्य दीयमाने 'साहियदिवढगुण ७ । १२ हाणिभाजिदे पढमा' इत्यनन्तात्मकसाधिकद्वयर्धगुणहान्या भक्ते आयातं प्रथमवर्गणाद्रव्यमिदं स ३ । १२- । ७। १२ । ख ३ इतो द्वितीयादिवर्गणासु द्रव्यं विशेषहीनक्रमेण दीयते । एवं द्वितीयादिगणहानिष्वर्धार्धक्रमेण प्रथमादिवर्गणाद्रव्यमवतिष्ठते । तत्र चरमगुणहानिचरमस्पर्घकचरमवर्गणाद्रव्यमानीयते । तद्यथा प्रथमगुणहानिप्रथमवर्गणाद्रव्ये अन्योन्याभ्यस्तराश्यर्धेन भक्ते चरमगुणहानिप्रथमवगंणाद्रव्यमागच्छति रूपोननानागुणहानिमात्रद्विकानां भागहारत्वेनान्योन्याभ्यस्तराश्योत्पत्तेः स । १२ -। अस्मिन् रूपोनगुण ७।१२। ख । ३ अ १- २२ हानिमात्रचयेष्वपनीतेषु चरमगुणहानिचरमवर्गणाद्रव्यमायाति स । १२ - गु । एवं द्वितीयादिनिषेकद्रव्येष्व ७ । १२ ख ३ अ गु२ प्यनुभागविभागेन तिर्यग्रचनायां प्रथमगुणहानिप्रथमवर्गणाप्रभृतिचरमगुणहानिचरमवर्गणापर्यन्तं वर्गणाद्रव्य मानेतव्यम् । कर्मस्थितिचरमगुणहानिचरमनिषेकद्रव्यमिदं स a १२ - गु। अस्मिन्ननुभागसम्बन्ध्यनन्तनाना ७ । १२ । प गु २ व २ गुणहानिवर्गणासु विभज्य दीयमाने 'साहियदिवड्ढगुणहाणिभाजिदे पढमा' इत्यनुभागस्यानन्तात्मकद्वयर्धगुणहान्या भक्ते अनुभागस्य प्रथमगुणहानिप्रथमवर्गणाद्रव्यमागच्छति स । १२ - ।एवं द्वितीयादि ७। १२ । ख । ३ प २व गुणहानिष्वनुभागसम्बन्धिनीषु तिर्यग्रचितासु वर्गणाद्रव्यमर्धार्धक्रमेणागच्छति । अनुभागस्य प्रथमगुणहानिप्रथमवर्गणाद्रव्ये अनन्तात्मकान्योन्याभ्यस्तराश्यर्धन भक्ते अनुभागस्य चरमगुणहानिप्रथमवर्गणाद्रव्यमागच्छति पूर्ववत् स ३ । १२ - अस्मिन् रूपोनगुणहानिमात्रचयेष्वपनीतेषु अनुभागस्य चरमगुणहानिचरम ७ । १२ प । ख । ३ अ व २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy