SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १८४ लब्धिसार अपूर्वकरणमें स्थितिकाण्डकका प्रमाण निर्देश सं० चं०-दूसरा अपूर्वकरणका प्रथम समयविषै द्वितीयोपशम सम्यग्दृष्टीकै जघन्य स्थितिकाण्डक आयाम पल्यका संख्यातवाँ भागमात्र है । उत्कृष्ट पृथक्त्व सागरप्रमाण है ॥ २२१ ॥ ठिदिखंडयं तु खइये वरावरं पल्लसंखभागो दु । ठिदिबंधोसरणं पुण वरावरं तत्तियं होदि ॥ २२२ ।। स्थितिखंडत क्षायिके वरावरं पल्पसंख्यभागस्त । स्थितिबंधापसरणं पुनः वरावरं तावत्कं भवति ॥ २२२ ॥ सं० टी०-तस्मिन्नेवापूर्वकरणप्रथमसमये वर्तमानस्य चारित्रमोहोपशमकस्य क्षायिकसम्यग्दृष्टेजघन्यमुत्कृष्टं च स्थितिकाण्डकं पल्यसंख्यातभागमात्रमेव तथापि जघन्यादुष्कृष्टं संख्यातगुणितं दर्शनमोहक्षपणकाले विशुद्धिविशेषेण कर्मस्थितेर्बहुशः खण्डितत्वात्, स्थित्यनुसारेण च काण्डकाल्पबहुत्वस्य न्याय्यत्वात् । स्थितिबन्धापसरणं पुनरुपशमसम्यग्दृष्टः क्षायिकसम्यग्दृष्टश्च पल्यसंख्यातभागमात्रमेव । तत्रापि जघन्यादुत्कृष्ट संख्यातगुणितमपि पल्यसंख्यातभागमात्रमेव ।। २२२ ॥ क्षायिकसम्यग्दृष्टिकी अपेक्षा स्थितिकाण्डकका प्रमाण निर्देश सं० चं०-तहां ही अपूर्वकरणका प्रथम समयविषै क्षायिक सम्यग्दृष्टिकैं जघन्य वा उत्कृष्ट स्थिति कांडक आयाम पल्यके संख्यातवे भागमात्र है। जात दर्शनमोहकी क्षपणाका कालविषै बहुत स्थिति घटाई है। अर स्थितिके अनुसारि कांडक हो हैं तथापि जघन्य से उत्कृष्ट संख्यातगुणा है। बहुरि उपशम वा क्षायिक सम्यग्दृष्टीकै स्थितिबंधापसरण पल्यका संख्यातवां भागमात्र है तथापि जघन्यतै उत्कृष्ट संख्यातगुणा है ।। २२२ ॥ अथानुभागकाण्डकादिनिर्देशार्थमिदमाह असुहाणं रसखंडमणंतभागा ण खंडमियराणं । अंतोकोडाकोडी सत्तं बंधं च तद्वाणे ॥ २२३ ॥ अशुभानां रसखंडमनंतभागा न खंडमितरेषाम् । अन्तःकोटीकोटिः सत्त्वं बन्धश्च तत्स्थाने ॥ २२३॥ सं० टी०-अशुभानां प्रकृतीनामनुभागस्यानन्तबहुभागमात्रमनुभागकाण्डकमपूर्वकरणप्रथमसमये प्रारम्यते न पुनः शुभानां प्रकृतीनां, विशुद्धचा शुभप्रकृत्यनुभागस्य खण्डनायोगात । तत्र प्रथभमादिनिषेकाणामनभागविभागः किंचित्प्रदय॑ते । तद्यथा आयर्वजितसप्तकर्मणां मध्ये विवक्षितककर्मणः सत्त्वद्रव्यमिदं स । १२ - अस्मिन्नानागुणहानिगत १. जो खीणदसणमोहणिज्जो कसायउवसामगो तस्स खीणदंसणमोहणिज्जस्स कसायउवसामणाए अपुवकरणे पढमट्ठिदिखंडयं णियमा पलिदोवणमस्स संखेज्जदिभागो । ___ कसाय० चू०, जयध० पु० १३, पृ० २२२ । २. असुभाणं कम्मणमणता भागा अणुभागखंडयं । ट्ठिदिसंतकम्ममंतोकोडाकोडीए ट्ठिदिबंधो वि अंतोकोडाकोडीए । वही, पु० २२४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy