SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १८० लब्धिसार द्वितीयस्थिते व्यं प्रथमस्थितिमेति यावदावलिका। प्रत्यावलिका तिष्ठति सम्यक्त्वादिमस्थितिः तावत् ॥ २१५ ।। सं० टी०-यावत्सम्यक्त्वप्रकृतिप्रथमस्थितिः आवलिप्रत्यावलिमात्रावशेषा भवति तावदद्वितीयस्थितिद्रव्यमपकर्षणवशेन प्रथमस्थितिमागच्छति तावत्पर्यन्तं दर्शनमोहस्य गुणश्रेणिः प्रवर्तते । सम्यक्त्वप्रकृतिप्रथमस्थितौद्वधावलिमात्रावशिष्टायां तस्य गुणश्रेणिर्नास्तीत्यर्थः । ज्ञानावरणादिशेषकर्मणां चारित्रपरिणामनिबन्धना गुणश्रेणी प्रवर्तत इति ग्राह्यम् । प्रथमस्थितेः समयाधिकावल्यवशेषपर्यन्तं सम्यक्त्वप्रकृतेरुदीरणा वर्तते । ततः सम्यक्त्वप्रकृतिप्रथमस्थितेश्चरसमयेऽनिवृत्तिकरणकालः समाप्तो भवति । तदनन्तरमन्तरप्रथमसमये द्वितीयोपशमसम्यग्दृष्टि भवति जीवः ॥ २१५ ।। दर्शनमोहनीयसम्बन्धी गुणश्रेणिकी पर्यवसानविधि सं० चं०--सम्यक्त्वमोहनीकी प्रथम स्थितिविर्षे उदय आवली अर प्रति आवली ए दोय आवली अवशेष रहैं तहां पर्यन्त द्वितीय स्थितिका द्रव्यकौं अपकर्षणका वशतै प्रथम स्थितिविर्षे निक्षेपण करिए है। तहां ही पर्यन्त दर्शनमोहकी गुणश्रेणि प्रवर्ते है । सम्यक्त्वमोहनीकी प्रथम स्थितिविर्षे दोय आवली अवशेष रहैं दर्शनमोहकी गुणश्रोणि नाहीं हो है, अन्य कर्मनिकी सकलचारित्रसम्बन्धी गुणश्रोणि तहां भी प्रवते है। बहुरि सम्यक्त्वमोहनीकी प्रथम स्थितिविर्षे एक समय अधिक आवली अवशेष रहै तहाँ पर्यन्त सम्यक्त्वमोहनीको उदीरणा प्रवर्ते है। ऊपरिके निषेकनिका द्रव्यकौं उदयावलीविर्षे दीजिए है । बहुरि तिस प्रथम स्थितिका अन्तसमयविष अनिवृत्तिकरणकाल समाप्त हो है ।। २१५ ॥ अथ दर्शनमोहद्रव्यस्य संक्रमप्रतिपादनार्थमाह सम्मादिठिदिन्झीणे मिच्छदव्वादु सम्मसंमिस्से । गुणसंकमो ण णियमा विज्झादो संकमो होदि ॥ २१६ ।। सम्यगाविस्थितिक्षीणे मिथ्यद्रव्यात् सम्यसंमिश्रे। गुणसंक्रमो न नियमात् विध्यातः संक्रमो भवति ॥ २१६ ॥ सं० टी०-सम्यक्त्वप्रकृतिप्रथमस्थितौ निरवशेषं गलितायां संजातद्वितीयोपशमसम्यक्त्वस्य जीवस्य मिथ्यात्वद्रव्यात् गुणसंक्रमेण विना सूच्यंगुलासंख्यातभागमात्रविध्यातसंक्रमेण भक्तकभागमानं द्रव्यं गृहीत्वा सम्यक्त्वसम्यग्मिथ्यात्वप्रकृत्योः प्रतिसमयं विशेषहीनक्रमेण निक्षिपति ॥ २१६ ॥ 4 त्ति । तत्तो परमागाल-पडिआगालवोच्छेदो । तत्तो पाए सम्मत्तस्स गुणसेढिविण्णासो णत्थि । पडिआवलियादो चेव उदीरणा । आवलियाए समयाहियाए सेसाए सम्मत्तस्स जहणिया ट्ठिदिउदीरणा । तदा पढमहिदीए चरिमसमये अणियट्टिकरणद्धा समत्ता । से काले पढमसम्मत्तमुप्पाइय सम्मइट्ठी जायदे। ___ जयध० पु० १३, पृ० २०६॥ १. सम्मत्तस्स पढमट्ठिदोए झीणाए जं तं मिच्छत्तस्स पदेसग्गं सम्मत्तसम्मामिच्छत्तेसु गुणसंकमेण संकमदि जहा पढमदाए समत्तमुप्पाएंतस्स तहा एत्थ णत्थि गुणसंकमो, इमस्स विज्झादसंकमो चेव । कसाय० चू०, जयध० पु० १३, पृ० २०७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy