SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १६८ लब्धिसार अथ सामायिकादिसंयमानां प्रतिपातस्थानादिलक्षणस्थानसंख्यान्तख्थानसंख्यास्वामिविषयविभागप्रदर्शनाथगाथासप्तकमाह-- पडचरिमे गहणादीसमये पडिवाददुगमणुभयं तु । तम्मज्झे उवरिमगुणगहणाहिमुहे य देसं वा ॥ १९८ ।। पतनचरमे ग्रहणादिसमये प्रतिपातादिद्विकमनुभयं तु। तन्मध्ये उपरिगुणग्रहणाभिमुखे च देशमिव ॥ १९८ ॥ पडिवादादीतिदयं उवरुवरिमसंखलोगगुणिदकमा । अंतरछक्कपमाणं असंखलोगा हु देसं वा ।। १९९ ।। प्रतिपातादित्रितयं उपर्युपरितनमसंख्यलोकगुणितक्रमं । अंतरषट्कप्रमाणमसंख्यलोका हि देशमिव ॥ १९९ ॥ मिच्छयददेसभिण्णे पडिवादट्ठाणगे वरं अवरं । तप्पाउग्गकिलिटे तिव्वकिलिटे कमे चरिमे ।। २०० ।। मिथ्यायतदेशभिन्ने प्रतिपातस्थानके वरमवरम् ।। तत्प्रायोग्यक्लिष्टे तीव्रक्लिष्टे क्रमेण चरमे ॥२०॥ पडिवज्जजहण्णदुर्ग मिच्छे उक्कस्सजुगलमवि देसे । उवरि सामइयदुगं तम्मज्ञ होति परिहारा ।। २०१॥ प्रतिपद्यजघन्यद्विकं मिथ्ये उत्कृष्टयुगलमपि देशे। उपरि सामायिकद्विकं तन्मध्ये भवंति परिहाराणि ॥ २०१॥ परिहारस्स जहण्णं सामयियदुगे पडत चरिमम्हि । तज्जेर्से सट्ठाणे सव्वविसुद्धस्स तस्सेव ।। २०२ ।। परिहारस्य जघन्यं सामायिकद्विके पततः चरमे । तज्ज्येष्ठं स्वस्थाने सर्वविशुद्धस्य तस्यैव ॥ २०२॥ सामयियदुगजहण्णं ओघं अणियट्टिखवगचरिमम्हि । चरिमणियट्टिस्सुवरि पडत सुहमस्स सुकुमवरं ।। २०३ ।। सामायिकद्विकजघन्यमोघं अनिवृत्तिक्षपकचरमे। चरमानिवृत्तेरुपरि पततः सूक्ष्मस्य सूक्ष्मवरम् ॥ २०३॥ खवगसुहुमस्स चरिमे वरं जहाखादमोघजेटुं तं । पडिवाददुगा सव्वे सामाइयछेदपडिबद्धा ।। २०४ ॥ क्षपकसूक्ष्मस्य चरमे वरं यथाख्यातमोघज्येष्ठं तत् । प्रतिपातद्विकं सर्वाणि सामायिकच्छेदप्रतिबद्धानि ॥ २०४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy