SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १५२ लब्धिसार लोकमात्र = a वारेषु कियन्ति इति त्रैराशिकेन सिद्धानि प्रतिपसिंख्यातलोकभागमात्राणि । सर्वेषु पर्वसु मिलित्वाप्यसंख्यातलोक्रमात्राण्येव षट्स्थानपतितानि देशसंयमलब्धिस्थानानीत्यर्थः ॥ १८५ ॥ जघन्य देशसंयमके अविभागप्रतिच्छेदोंका कथन__ सं० चं०-सर्वतै जघन्य पूर्वोक्त देशसंयमका स्थान ताविले स्पर्धक कहिए अविभाग प्रतिच्छेद अनन्तानन्त पाइए हैं। ते उत्कृष्ट देशसंयमके अविभाग प्रतिच्छेदनितै अनन्तानन्त गुणे घाटि हैं तो भी सर्व जीवराशितै अनन्तगुणे हैं। बहुरि इस जघन्य स्थानतें लगाय असंख्यात लोकमात्र देशसंयम लब्धिके स्थान हैं। एक जीवकै एक कालविर्षे सम्भवै ताका नाम स्थान जानना। ते षट्स्थानपतित वृद्धि लीएं हैं सो इनिका अनुक्रम गोम्मट्टसारका ज्ञानमार्गणा अधिकारविर्षे पर्याप्त समास श्रुतज्ञानका स्थान वर्णनविष जैसे कीया है तैसें जानना सो एक अधिक सूच्यंगुलकौं पाँचवार माडि परस्पर गुण जो प्रमाण होइ तितने स्थाननिविषै जो एकबार षट्स्थानपतित वद्धि पूर्ण होइ तौ देशसंयतके असंख्यात लोकप्रमाण सर्वस्थाननिविष केती वार होइ ऐसै त्रैराशिक कीएं देशसंयतके स्थाननिविर्षे प्रतिपातादि पर्व कहे तिनिविष वा मिलिकरि सर्वस्थाननिविर्षे असंख्यात लोकमात्रवार षट्स्थानपतित वृद्धि सम्भवै है ।। १८५ ।। अथ देशसंयमप्रकारस्वरूपं पर्वान्तरप्रमाणं च प्ररूपयितुमिदमाह तत्थ य पडिवायगया पडिवच्चगया त्ति अणुभयगया त्ति । उवरुवरिलद्धिठाणा लोयाणमसंखछट्ठाणा' ॥१८६ ।। तत्र च प्रतिपातगता प्रतिपद्यगता इति अनुभयगता इति । उपर्युपरि लब्धिस्थानानि लोकानामसंख्यषट्स्थानानि ॥ १८६ ॥ सं० टी०-तत्र तेषु संयमलब्धिस्थानेषु मध्ये कानिचित्प्रतिपातगतानि कतिचित् प्रतिपद्यमानगतानि कियंतिचिदनुभयगतानीति त्रिप्रकाराणि सर्वाण्यपि देशसंयमलब्धिस्थानानि भवन्ति । प्रतिपातस्थानानामुपर्यसंख्यातलोकमात्राणि षट्स्थानपतितानि देशसंयमलब्धिस्थानानि अन्तरयित्वा प्रतिपद्यमानस्थानानि भवन्ति । तेषामुपर्यसंख्यातलोकमात्राणि षट्स्थानानि अन्तरयित्वा अनुभयस्थानानि भवंति तत्र प्रतिपातस्थानान्यसंख्यातलोकमात्राण्यपि सर्वतः स्तोकानि =3 तेभ्योऽसंख्येयलाकगुणानि प्रतिपद्यमानस्थानानि = = a तेभ्योऽसंख्यातलोकगुणान्यनुभयस्थानानि = = a=a इति विशेषो ज्ञातव्यः ॥ १८६ ।। देशसंयमके भेदों व उनमें अन्तरका कथन सं० चं०-तहाँ देशसंयमके जघन्य स्थान तीन प्रकार हैं-प्रतिपातगत १ प्रतिपद्यमानगत १ अनुभयगत १ तहाँ देशसंयमतै भ्रष्ट होते अन्त समयविषै सम्भवते जे स्थान ते प्रतिपातगत हैं बहुरि देशसंयमके प्राप्त होतें प्रथम समयवि सम्भवते जे स्थान ते प्रतिपद्यमानगत है। इन विना अन्य समयनिविर्षे सम्भवते जे स्थान ते अनुभय गत हैं। ते उपरि उपरि हैं। सोई कहिए है १. जहण्णए लद्धिट्ठाणे संजमासंजमं ण पडिवज्जदि । तदो असंखेज्जे लोगे अइच्छिदूण जहण्णयं पडिवज्जमाणस्स पाओग्गं लडिट्ठाणमणंतगुणं । कसाय० चू०, जयध० पु० १३, पृ० १४६-१४७ । त्थ पडिवादटठाणखाणं थोवं । पडिवज्जमाणट्ठाणद्धाणमसंखेज्जगणं । अपडिवादापडिवज्जमाणट्ठाणदाणमसंखेज्जगुणं । गुणगारो पुण असंखेज्जा लोगा। जयध० पु० १३, पृ० १४९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy