SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ देशसंयममें अल्पबहुत्व कथन १५३ देशसंयमका जो जघन्य स्थान संभवते थोरं पक्त सो तो नीचे ही नीचे लिख्या। ताके ऊपरि तातें अनन्तवाँ भागमात्र अधिक विशुद्धतायुक्त द्वितीय स्थान लिख्या ऐसै क्रमतै उपरि उपरि उत्कृष्ट स्थानपर्यन्त रचना भई। तहाँ जघन्य स्थान आदि केते इक नीचेके स्थान ते तौ प्रतिपातरूप जानने । बहुरि तिनके ऊपरि जिनका कोई स्वामी नाहीं ऐसे असंख्यात लोकमात्र स्थान षट्स्थानपतित वृद्धि लीयें अन्तरालविषै होइ तिनके ऊपरि प्रतिपद्यमान स्थान पाइए है। बहुरि तिनके ऊपरि असंख्यात लोकमात्र स्थान षट्स्थान पतित वृद्धि लीयें अन्तरालविष होइ तब तिनके ऊपर अनुभयगत स्थान पाइए है। तहाँ प्रतिपातस्थान थोरे हैं, तेऊ असंख्यात लोकमात्र हैं अर तिन” असंख्यात लोकगुणे प्रतिपद्यमान स्थान हैं। अर तिनतें असंख्यात लोकगुणे अनुभय स्थान हैं ।। १८६ ॥ अथ मनुष्यतिर्यग्जीवदेशसंयमलब्धिस्थानानां प्रतिपातादिभेदभिन्नानां जघन्योत्कृष्टस्थानावसरं प्ररूपयितुमिदमाह णरतिरिये तिरियणरे अवरं अवरं वरं वरं तिसु वि । लोयाणमसंखेज्जा छट्ठाणा होति तम्मज्झे । १८७ ॥ नरतिरश्चि तिर्यग्नरे अवरं अवरं वरं वरं त्रिष्वपि । लोकानामसंख्येयानि षट्स्थानानि भवंति तन्मध्ये ॥ १८७ ॥ सं० टी०-देशसंयमस्य सर्वजघन्यं प्रतिपातस्थानं मनुष्ये संभवति । ततः परमसंख्यातलोकमात्राणि षट्स्थानपतितानि मनुष्यसंबन्धीन्येव देशसंयमलब्धिस्थानान्युल्लध्य तिर्यग्जीवसंबन्धिजघन्यप्रतिपातस्थानं भवति । ततः परं नरतिर्यग्जीवसाधारणान्यसंख्यातलोकमात्राणि देशसंयमलब्धिस्थानान्यतिक्रम्य तिर्यग्जीवस्योत्कृष्टप्रतिपातस्थानं जायते । ततः परमसंख्यातलोकमात्राणि देशसंयमलब्धिस्थानानि नीत्वा मनुष्यष्योत्कृष्टं प्रतिपातस्थानमुत्पद्यते । ततः परमसंख्यातलोकमात्राणि देशसंयमलब्धिस्थानानि तत्परिणामयोग्यस्वामिनामभावादन्तरयित्वा मनुष्यस्य जघन्यं प्रतिपद्यमानस्थानं भवति । ततः परं मनुष्यसंभवीन्येवासंख्यातलोकमात्राणि देशसंयमलब्धिस्थानानि नीत्वा तिर्यग्जीवस्य जघन्यं प्रतिपद्यमानस्थानं भवति । ततः परमसंख्यातलोकमात्राणि नरतिर्यग्जीवसाधारणानि देशसंयमलब्धिस्थानानि 'गमयित्वा तिर्यग्जीवस्योत्कृष्ट प्रतिपद्यमानस्थानं जायते । ततः परमसंख्यातलोकमात्राणि मनुष्यसंबन्धीन्येव देशसंयमलब्धिस्थानान्युल्लय मनुष्यस्योत्कृष्टं भवति । ततः परमसंख्यातलोकमात्राणि षट्स्थानपतितानि देशसंयमलब्धिस्थानानि पूर्ववदन्तरयित्वा मनुष्यस्य जघन्यमनुभयस्थानं जायते । ततः परमसंख्यातलोकमात्राणि मनष्यसंबन्धीन्येव देशसंयमलब्धिस्थानानि नीत्वा तिर्यग्जीवस्य जघन्यमनुभयस्थानमुत्पद्यते । ततः परं नरतिर्यग्जीवसाधारणान्यसंख्येयलोकमात्राणि देशसंयमलब्धिस्थानानि नीत्वा तिर्यग्जीवस्योत्कृष्टमनभयस्थानमुत्पद्यते । ततः परं नरसंबन्धीन्येवासंख्यातलोकमात्राणि षट्स्थानपतितानि देशसंयमलब्धिस्थानान्यतिस्थाप्य मनुष्यस्योत्कृष्टमनुभयस्थानमुत्पद्यते । यथासंख्येन नरतिरश्चोस्तिर्यग्नरयोश्च जघन्यं जघन्यमुत्कृष्टमत्कृष्टं च त्रिष्वपि प्रतिपातप्रतिपद्यमानानुभयस्थानेषु संभवति । तेषां नरजघन्यतिर्यग्जघन्यादीनां मध्येऽन्तराले षटस्थानपतितान्यसंख्यातलोकमात्राणि देशसंयमलब्धिस्थाननि भवन्तीति गाथासूत्रव्याख्यानं निरवद्यम् ॥ १८७॥ देशसंयमके जघन्य और उत्कृष्टरूपसे उक्त भेद किसके कौन होते हैं इसका खुलासासं० चं०-देशसंयमका सर्वतैं जघन्य प्रतिपात स्थान मनुष्यकै हो हैं। तातै ऊपरि षट्२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy