SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वप्ररूंपणा १४९ पल्लस्स संखभागं चरिमट्टिदिखडयं हवे जम्हा । तम्हा असंगुणियं चरिमढिदिखडयं होइ ॥ १८२ ।। पल्यस्य संख्यभागं चरमस्थितिखंडकं भवेत् यस्मात् । तस्मादसंख्यगुणितं चरमं स्थितिखंडकं भवति ॥ १८२ ॥ पढमे अवरो वल्लो पढमुक्कस्सं च चरिमठिदिबंधो । पढमो चरिमं पढमट्ठिदिसंतं संखगुणियकमा' ।। १८३ ।। प्रथमे अवरः पल्यः प्रथमोत्कृष्टं च चरमस्थितिबंधः । प्रथमः चरमं प्रथमस्थितिसत्त्वं संख्यगुणितक्रमाणि ॥ १८३ ॥ सं० टी०-सर्वतः स्तोको देशसंयतस्य एकान्तवृद्धिचरमसमये संभवज्जघन्यानुभागखंडोत्करणकालः २ १।१ तस्मादपूर्वकरणप्रथमसमये संभव्युत्कृष्टानुभागखण्डोत्करणकालो बिशेषाधिकः २२।५।२ एतस्मादेशसंयतस्यैकान्तवृद्धिचरमसमयसंभविजघन्यस्थितिखण्डोत्करणकालः संख्येयगुणः २ २५ । ४ ॥ ३ तस्मादपूर्वकरणप्रथमसमयसंभवदुत्कृष्टस्थितिखण्डोत्करणकालो विशेषाधिकः २ १।५ । ४ । ५ ॥४ ४।४ अस्माद्देशसंयमग्रहणप्रथमसमयादारभ्य तद्विशुद्धेरेकान्तवृद्धिकाल: संख्येयगुणः २११।। ५ एतस्माद्देशसंयतस्यापूर्वकरणकालः संख्येयगुणः २ १२।४ ॥ ६ । अस्मान्मिथ्यात्वस्य सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रकृतिपरिणामस्यासंयमस्य देशसंयमस्य सकलसंयमस्य च जघन्यकालः संख्येयगुणः, परस्परं तु षण्णां समानः २११।४।४॥ ७ । अस्मादपूर्वकरणप्रथमसमये प्रारब्धो देशसंयतस्य गुणश्रण्यायामः संख्यातगुणः २ ११ । ४ । ४ । ४ ।। ८ एतस्मादैकान्तवृद्धिचरमसमयसंभविजघन्यस्थितिबन्धाबाधाकालः सख्येयगुणः २ २१॥ ९ । एतस्मादपूर्वकरणप्रथमसमयसंभव्युत्कृष्टस्थितिबन्धाबाधाकालः संख्येयगुणः२ २२२४ ॥ १० । एते प्रागुक्ताः सर्वेऽपि कालाः अन्तर्मुहूर्तमात्राः । तस्मादेकान्तवृद्धिचरमसमयसंभव्यजघन्यस्थितिखण्डायामोऽसंख्यातगुणः प ॥११ । प्राक्तनकालस्यान्तर्मुहूर्तमात्रत्वेन चरमस्थितिखण्डाया ११ मस्य च पल्यसंख्यातभागमात्रत्वेन तस्मादसंख्यातगुणितत्वसंभवात् । तस्मादपूर्वकरणप्रथमसमयसंभवजन्यस्थितिखण्डायामः संख्येयगुणः प॥ १२। अस्मात्पल्यं संख्येयगुणं प ॥ १३ । अस्मादपूर्वकरणप्रथमसमय संभव्युत्कृष्टस्थितिखण्डायामः संख्यातगुणः सा ७ ॥१४। तस्मादेकान्तवृद्धिचरमसमयसंभविजघन्यस्थिति १. अपुवकरणस्स पढमं जहण्णयं द्विदिखंडयं संखेज्जगणं । पलिदोवमं संखेज्जगणं । उक्कस्सयं ट्ठिदिखंडयं संखेज्जगुणं । जहण्णाओ ििठदिबंधो संखेज्जगुणो। उक्कस्सओ ट्ठिदिबंधो संखेज्जगुणो। जहण्णयं ट्ठिदिसंतकम्म संखेज्जगुणं । उवकस्सयं छिदिसंतकम्मं संखेज्जगुणं । कसाय० चू०, जयध० पु० १३, पृ० १३५-१३७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy