SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ लब्धिसार देशसंयतके अनुभागकाण्डकोत्करणकाल आदिके अल्पबहुत्वका निर्देश— सं० चं० - अपूर्व करण लगाय एकान्त वृद्धि देशसंयतका अन्त पर्यन्त सम्भवते जे जघन्य अनुभागखण्डोत्करणकालादिकरूप अठारह स्थान तिनिका अल्पबहुत्व कहौंगा ॥। १७७ ॥ १४८ अथ तान्येवाल्पबहुत्वपदानि प्ररूपयितुं गाथाषट्रकमाह अंतिमरस खंडुक्कीरणकालादो दु पढमओ अहिओ । चरिमट्ठिदिखंडुक्कीरणकालो संखगुणिदो हु' ।। १७८ ॥ Jain Education International अन्तिम रसखंडोत्करणकालतस्तु प्रथमोऽधिकः । चरम स्थितिखंडोत्करणकालः संख्यगुणितो हि ॥ १७८ ॥ पढमट्ठिदिखंडुक्कीरणकालो साहियो हवे तत्तो । एयत वडकाले अपुव्वकालो य संखगुणियमकमा ।। १७९ ।। प्रथमस्थितिखंडोत्करणकालः साधिको भवेत् ततः । एकांतवृद्धिकाले अपूर्वकालश्च संख्यगुणितक्रमः ॥ १७९ ॥ अवरा मिच्छतियद्धा अविरद तह देससंजमद्धा य । छप्पि समा संखगुणा तत्तो देसस्स गुणसेढी ।। १८० ।। अवरा मिथ्यात्रिकाद्धा अविरता तथा देशसंयमाद्धा च । षडपि समाः संख्यगुणा ततो देशस्य गुणश्रेणी ॥ १८० ॥ चरिमाबाहा तत्तो पढमाबाहा य संख्यगुणियकमा । तत्तो असंखगुणियो चरिमट्टि दिख डओ णियमा ।। १८१ ।। चरमाबाधा ततः प्रथमाबाधा च संख्यगुणितक्रमा | ततः असंख्यगुणितः चरम स्थितिखंडको नियमात् ॥ १८१ ॥ १. सव्वत्थोवा जहण्णिया अणुभागखंडयउक्कीरणद्धा । उक्कस्सिया अणुभागखंडयउक्कीरणद्धा विसेसाहिया । जहण्णिया ट्ठिदिखंडयउक्कीरणद्धा जहण्णिया ट्ठिदिबंधगद्धा च दो वि तुल्लाओ संखेज्जगुणाओ । कसाय ० चू०, जयध० पु० १३, पृ० १३३ । २. उकस्सियाओ विसेसाहियाओ । पढमसमयसंजदासंजदप्पहुडि जं एयताणुवड्ढीए वढदि चरिताचरित्पज्जत्तयेहिं एसो वड्ढिकालो संखेज्जगुणो । अपुव्वकरणद्धा संखेज्जगुणा । कसाय० चू०, जयध० पु० १३, पृ० १३३ - १३४ । ३. जहणिया संजमासंजमद्धा सम्मत्तद्धा मिच्छत्तद्धा संजमद्धा असंजमद्धा सम्मामिच्छत्तद्धा च एदाओ छप्पि अद्धाओ तुल्लाओ संखेज्जगुणाओ । गुणसेढी संखेज्जगुणा । कसाय० चू०, जयध० पु० १३, पृ० १३४ । ४. जहणिया आबाहा संखेज्जगुणा । उक्कस्सिया आबाहा संखेज्जगुणा । जहण्णयं ट्ठिदिखंडय - मसंखेज्जगुणं । कसाय० चू०, जयध० पु० १३, पृ० १३५ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy