SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १४२ लब्धिसार मिथ्यो देशचारित्रं उपशमसम्येन गृह्णन् हि। सम्यक्त्वोत्पत्तिमिव त्रिकरणचरमे गृह्णाति हि ॥ १७० ॥ सं० टी०-यदानादिमिथ्यादृष्टिर्वा सादिमिथ्यादृष्टिर्वा जीवः औपशमिकसम्यक्त्वेन सह देशचारित्रं गृह्णानः दर्शनमोहोपशमविधानेन प्रागुक्तप्रकारेण सम्यक्त्वोत्पत्ती त्रिकरणचरमसमये देशचारित्रं गृह्णाति । यथा दर्शनमोहोपशमने प्रकृतिबन्धापसरणं स्थितिबन्धापसरणं प्रतिसमयमनन्तगुणविशुद्धिवृद्धिः अप्रशस्तप्रकृतीनां प्रतिसमयमनन्तगुणहान्यानुभागबन्धः अधःप्रवृत्तादिकरणपरिणामाः स्थितिकाण्डकघातादयश्च ये कार्यविशेषाः ते सर्वेऽपि औपशमिकसम्यक्त्वचारित्रयोर्युगपद्ग्रहणेऽन्यूनं वक्तव्या विशेषाभावादित्यभिप्रायः ।। १७० ॥ उपशम सम्यक्त्वके साथ देशसंयमको ग्रहण करनेवाला जीव क्या कार्य करता है इसका निर्देश सं० चं०-अनादि वा सादि मिथ्यादृष्टी जीव उपशम सम्यक्त्व सहित देश चारित्रकों ग्रहै है सो दर्शनमोहका उपशम विधान जैसैं पूर्वं वर्णन कीया है तैसें ही विधान करि तीन करणनिका अंत समयवि देशचारित्रकौं ग्रहै है । प्रकृतिबंधापसरण स्थितिबंधापसरण आदि जे कार्य विशेष तहां कहे हैं ते सर्व हो हैं विशेष किछू नाहीं ॥ १७० ॥ अथ सादिमिथ्यादृष्टेर्वेदकसम्यक्त्वेन सह देशचारित्रग्रहणे संभवद्विशेषप्रतिपादनार्थमिदं गाथाद्वयमाह मिच्छो देसचरित्तं वेदगसम्मेण गेण्हमाणो हु । दुकरणचरिमे गेण्हदि गुणसेढी णत्थि तक्करणे ॥ १७१ ।। सम्मत्तुप्पत्तिं वा थोवबहुत्तं च होदि करणाणं । ठिदिखंडसहस्सगदे अपुव्वकरणं समप्पदि हुन ।। १७२ ॥ मिथ्यो देशचारित्रं वेदकसम्येन गृह्णन् हि। द्विकरणचरमे गृह्णाति गुणश्रेणी नास्ति तत्करणे ॥ १७१ ॥ सम्यक्त्वोत्पत्तिमिव स्तोकबहुत्वं च भवति करणानाम् । स्थितिखंडसहस्रगतं अपूर्वकरणं समाप्यते हि ॥ १७२ ॥ सं० टो०-वेदकसम्यक्त्वयोग्यः सादिमिथ्यादृष्टि वो वेदकसम्यक्त्वेन सह देशचारित्रं गृह्णानः अधःप्रवृत्तापूर्वकरणपरिणामद्वयं प्रतिपद्यमानो गुणश्रेणिजितानि स्थितिखण्डादीनि सर्वाण्यपि कार्याणि कुर्वन् अपूर्वकरणचरमसमये वेदकसम्यक्त्वं देशचारित्रच युगपद् गृह्णाति तत्रानिवृत्तिकरणपरिणामं विनापि वेदकसम्यक्त्वदेशचारित्रप्राप्तिसंभवात। अधःप्रवत्तकरणकालात संख्यातगणहीनोऽपूर्वकरणकाल इत्यनयोः करणपरिणामयोः कालः स्तोकबहुत्वमन्यान्यपि कार्याणि यथा सम्यक्त्वोत्पत्तौ प्रतिपादितानि तथात्रापि वेदित १. गुणसेढो च णत्थि । कसाय० चू०, पृ० १२१ । किं कारणं ? ण ताव सम्मत्तुप्पत्तिणिबंधणगुणसेढीए एत्थ संभवो, पढमसम्मत्तग्गहणादी अण्णत्थ तदणुवर्णभादो। ण संजमासंजमपरिणामणिबंधणगुणसेढीए वि अस्थि संभवो, अलद्धप्पसरूवस्स सजमासंजमगुणस्स गुणसेढिणिज्जराए वावारविरोहादो। जयध०, पृ० १३, पृ० १२१ । २. एवं ट्ठिदिखंडयसहस्सेसु गदेसु अपुवकरणद्धा समत्ताभवदि कसाय० चू०, जयध० पु० १३, पृ० १२२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy