SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ देशचारित्रको प्राप्त करनेकी विधि १४३ व्यानीत्यर्थः । एवमपूर्वकरणकालाभ्यन्तरे संख्यातसहस्रषु स्थितिखण्डेषु गतेषु अपूर्वकरणकालः परिसमाप्यते । एवमसंयतसम्यग्दृष्टिरप्यधःप्रवृत्तापूर्वकरणद्वयकालचरमसमये देशचारित्रं प्रतिपद्यते तस्य गुणश्रेणिविनावशिष्टसर्वकार्याणि अपूर्वकरणचरमसमयपर्यन्तमविशेषेण ज्ञातव्यानि । मिथ्यादष्टिग्रहणमपलक्षणं तेन व्या विशेषप्रतिपत्तिरिति न्यायमवलम्ब्यासंयतवेदकसम्यग्दष्टेरपि देशचारित्रग्रहणक्रमो दर्शितः । सिद्धान्तेऽपि तथैव व्याख्यानात् । अत्रापूर्वकरणकाले कुतो गुणश्रेण्यभावः ? इति चेत्-उपशमसम्यक्त्वाभावात्तन्निबन्धनगुणश्रेण्यभावः । देशसंयमस्याद्याप्यग्रहणात् तन्निमित्तकगुणश्रेणेरप्यभावः वेदकसम्यक्त्वस्य च गुणश्रेणिहेतुत्वाभावात् इति ब्रमहे । अनिवृत्तिकरणपरिणामं विना कथं देशचारित्रप्राप्तिरित्यपि नाशङ्कनीयं, कर्मणां सर्वोपशमनविधाने निर्मूलक्षयविधाने चानिवृत्तिकरणपरिणामस्य व्यापारो न क्षयोपशमविधाने इति प्रवचने प्रतिपादि तत्वात् ।। १७१-१७२ ॥ सादि मिथ्यादृष्टि जीवके वेदक सम्यक्त्वके साथ देशसंयमको ग्रहण करते समय जो विशेषता होती है उसका निर्देश सं० चं०-सादि मिथ्यादृष्टी जीव वेदक सम्यक्त्व सहित देशचारित्रकौं ग्रहण करै ताकै अधःकरण अपूर्वकरण ए दोय ही करण होइ । तिनविर्षे गुणश्रेणि निर्जरा न हो है, अन्य स्थिति खण्डादिक सर्व कार्य हो हैं सो अपूर्वकरणका अन्त समयविर्षे युगपत् वेदक सम्यक्त्व अर देश चारित्रकौं ग्रहै है। जाते अनिवृत्तिकरण विना ही इनकी प्राप्ति सम्भवै है। तहाँ प्रथमोपशम सम्यक्त्वका उत्पत्तिवत् करणनिका अल्पबहुत्व है तातै इहाँ अधःकरणकालतें अपूर्वकरणका काल संख्यातवें भाग प्रमाण है। बहरि अपूर्वकरणका कालविर्षे संख्यात हजार स्थितिखण्ड भएं अपूर्वकरणका काल समाप्त हो है। ऐसे ही असंयत वेदक सम्यग्दृष्टि भी दोय करणका अन्त समयविषै देशचारित्रकों प्राप्त हो है। मिथ्यादृष्टि ही का व्याख्यानतें सिद्धान्तके अनुसारि असंयतका भी ग्रहण करना। इहाँ उपशम सम्यक्त्वका तो अभाव तातै तिस सम्बन्धी गुणश्रोणि नाहीं अर देशसंयतका अब ताई ग्रहण भया नाहीं तातै इहां अपूर्वकरणविर्षे गुणश्रेणिका अभाव कह्या है। बहुरि कर्मनिका उपशम वा क्षय विधान ही विौं अनिवृत्तिकरण हो है । क्षयोपशमविर्षे होता नाहीं तातै अनिवृत्तिकरण न कह्या ऐसा जानना ॥ १७१-१७२ ।। अथ देशसंयमकालप्राप्तितदानींतनगुणश्रेणिकरणप्रतिपादनार्थमाह से काले देसवदी' असंखसमयप्पबद्धमाहरियं । उदयावलिस्स वाहिं गुणसेढीमवद्विदं कुणदि ॥ १७३ ॥ तस्मिन् काले देशवती असंख्यसमयप्रबद्धमाहृत्य । उदयावलेर्बाह्यं गुणश्रेणीमवस्थितां करोति ॥ १७३ ॥ सं० टी०-अपूर्वकरणचरमसमयादनन्तरसमये जीवो देशवती भूत्वा आयुर्वजितकर्मणां सत्त्वद्रव्यात् १. तदो से काले पढमसमयसंजदासंजदो जादो । कसाय० चू० जयध० पु० १३, पृ० १२२।। पुग्विल्लमसंजमपज्जायं छडिपूण देससंजमज्जाएण एसो जीवो करणादिलद्धिवसेण परिणदो त्ति भणिदं होइ । जयध० पु० १३, १० १३३ । २. असंखेज्जे समयपबद्धे ओकड्डियूण गुणसेढीए उदयावलियबाहिरे रचेदि। गुणसेढिणिक्खेवो अवट्ठिदगुणसेढी तत्तिगो चेव । कसायं० चू० जयध० पु० १३, पृ० १२४-१२५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy