SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अल्पबहुत्वप्ररूपणा सम्येऽसंख्यवर्षे चरमस्थितिखंडकोऽसंख्यगुणः । मिश्र चरमे खंडितमधिकमष्टवर्षमात्रेण ॥ १५६ ॥ Jain Education International मिच्छे खवदे सम्मदुगाणं ताणं च मिच्छसंतं हि । पढमंतिमठिदिखंडा असंखगुणिदा हु दुट्ठाणे ।। १५७ ।। मिथ्ये क्षपिते सम्यद्विकानां तेषां च मिथ्यसत्त्वं हि । प्रथमांतिमस्थितिखं डान्य संख्यगुणितानि हि द्विस्थाने ॥ १५७ ॥ मिच्छंतिमठिदिखंडो पल्ला संखेज्जभागमेत्तेण । हेमिठिदिप्पमाणेणब्भिहियो होदि नियमेण ।। १५८ ।। मिथ्यांतिमस्थितिखंड पल्या संख्येयभागमात्रेण । अधस्तनस्थितिप्रमाणेनाभ्यधिकं भवति नियमेन ॥ १५८ ॥ दूराव कट्टपढमं ठिदिखंडं संखसंगुणं तिण्णं । दूरावकिट्टिदूठिदिखंड संखसंगुणियं ।। १५९ ।। दूरापकृष्टिप्रथमं स्थितिखंडं संख्यसंगुणं त्रयं । दूरापकृष्टहेतुः स्थितिखंडः संख्य संगुणितः ॥ १५९ ॥ पलिदोवसंतादो विदियो पल्लस्स हेदुगो जादु | अवरो अपुन्पढमे ठिदिखंडो संखगुणिदकमा ।। १६० ।। पलिदोपमसत्त्वतो द्वितीयं पल्यस्य हेतुकं यत्तु । अवरमपूर्वप्रथमे स्थितिखंड संख्यगुणितक्रमं ॥ १६० ॥ पलिदोवसंता दो पढमो ठिदिखंडओ दु संखगुणो । पलिदोवमठिदिसतं होदि विसेसाहियं तत्तो" ।। १६१ ।। पत्योपमसत्त्वतः प्रथमं स्थितिखंडकं तु संख्यगुणं । पल्योपमस्थिति सत्त्वं भवति विशेषाधिकं ततः ॥ १६१ ॥ १. मिच्छत्ते खविदे सम्मत्त सम्मामिच्छत्ताणं पढमट्ठिदिखंडयमसंखेज्जगुणं । मिच्छत्तसंतकम्मियस्स सम्मत्त - सम्ममिच्छत्ताणं चरिमट्ठिदिखंडयमसंखेज्जगुणं । वही, ९५-९६ । २. मिच्छत्तस्स चरिमट्ठिदिखंडयं विसेसाहियं । वही पृ० ९६ । ३. असंखेज्जगुणहाणिट्ठिदिखंडयाणं पढमट्ठिदिखंडयं मिच्छत्त-सम्मत्त-सम्भामिच्छत्तमसंखेज्जगुणं । संखेज्जगुणहाणिट्टिदिखंडयाणं चरिमट्ठिदिखाडयं जं तं संखेज्जगुणं । वही पृ० ९७ । ४. अव्वकरणे पढमट्ठदिखंडयं संखेज्जगुणं । वही, पृ० ९८ । ५. अपुव्वकरणे पढमट्टिदिखंडयं संखेज्जगुणं । पलिदोवममेत्ते ट्ठिदिसंतकम्मे जादे तदो पढमं ठिदिखंडयं संखेज्जगुणं । वही पृ० ९८-९९ । १३१ For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy