SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १३० लब्धिसार द्वितीयकरणादिमात् कृतकृत्यस्य प्रथमसमय इति । वक्ष्ये रसखंडोत्करणकालादीनामल्पबहुत्वम् ॥ १५२ ॥ सं० टी०—अपूर्वकरणप्रथमसमयादारभ्य कृतकृत्यवेदकप्रथमसमयपर्यन्तमनुभागखण्डोत्करणकालादीनां उत्कृष्टस्थितिसत्त्वपर्यन्तानां त्रयस्त्रिशतामल्पबहुत्वपदानि वक्ष्यामीति प्रतिज्ञासूत्रमिदम् ।। १५२ ।। सं० चं० - दूसरा जो अपूर्वकरण ताका प्रथम समयत लगाय कृतकृत्य वेदकका प्रथम समय पर्यंत अनुभाग काण्डकोत्करण कालादिक तिनिका अल्पबहुत्वके तेतीस स्थान होगा ।। १५२ ।। रसठिदिखंडुक्कीरणअद्धा अवरं वरं च अवरवरं । सव्वत्थोवं अहियं संखेज्जगुणं विसेसहियं ।। १५३ ।। रसस्थितिखंडोत्करणाद्धा अवरं वरं च अवरवरं । सर्वस्तोकं अधिकं संख्येयगुणं विशेषाधिकम् ॥ १५३ ॥ कदकरणसम्मखवणाणियअपुव्वद्ध संखगुणिदकमं । तत्तो गुणसेढिस्स य णिक्खेओ साहियो होदि ।। १५४ ।। कृतकरणसम्यग्क्षपणानिवृत्यपूर्वाद्धा संख्यगुणितक्रमं । ततो गुणश्रेण्याच निक्षेपः साधिको भवति ॥ १५४ ॥ सम्मदुरिमे चरिमे अडवस्सस्सादिमे च ठिदिखंडा | अवरवराबाहा वि य अडवस्सं संखगुणियकमा ।। १५५ ।। सम्यदिचरमे चरमे अष्टवर्षस्यादिमे च स्थितिखंडानि । अवरवराबाधापि च अष्टवर्ष संख्यातगुणितक्रमाणि ॥ १५५ ॥ सम्मे असंखवस्सिय चरिमट्ठिदिखंडओ असंखगुणो । मिस्से चरिमे खंडियमहियं अडवस्समेत्तेण ।। १५६ ।। एहि अंतरे अणुभागखंडय - द्विदिखंडयउक्कीरणद्धाणं जहण्णुक्कस्सियाणं द्विदिखंडय - ट्ठिदिबंध -ट्ठिदिसंतकम्माणं सियाणं आबाहाणं च जहण्णुक्कस्सियाणमण्णेसि च पदाणमप्पाबहुअं बतइरसामो । क० चु०, जयध० भा० १३, पृ० ९० । १. सव्वत्थोवा जहणिया अणुभागखंडयउक्कीरणद्धा । उक्कस्सिया अणुभागखंड यउक्कीरणद्धा विसेसाहिया । द्विदिखंडयउक्कीरणद्धा ट्ठिदिबंधगद्धा च जहण्णियाओ दो वि तुल्लाओ संखेज्जगुणाओ । ताओ कस्सियाओ दो वितुल्लाओ विसेसाहियाओ । वही, पृ० ९१-९२ । २. कदकर णिज्जस्स अद्धा संखेज्जगुणा । सम्मत्तक्खवणद्धा संखेज्जगुणा । अणियट्टिअद्धा संखेज्जगुणा । अपुव्वकरणद्धा संखेज्जगुणा गुणसेढिणिक्खेवो विसेसाहिओ । वही, पृ० ९२-९३ । Jain Education International ३. सम्मत्तस्स दुचरिमट्ठिदिखंड यं संखेज्जगुणं । तस्सेव चरिमट्ठिदिखंडयं संखेज्जगुणं । अट्ठवस्सट्ठिदिगे संतकम् सेसे जं पढमं ट्ठिदिखंडयं तं संखेज्जगुणं । जहण्णिया आबाहा संखेज्जगुणा । उक्कस्सिया आबाहा संखेज्जगुणा । अणुसमयोवट्टमाणस्स अट्ठवस्साणि द्विदिसंतकम्मं संखेज्ज्ञगुणं । वही, पृ० ९४-९५ । ४. सम्मत्तस्स असंखेज्जवस्सियं चरिमट्टिदिखंडयं असंखेज्जगुणं । सम्मामिच्छत्तस्स चरिम्मसंखेज्जवस्सियं ट्ठदिखंडयं विसेसाहियं । वही, पृ० ९५ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy