SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १२४ लब्धिसार अवशेष किंचिदून व्यर्ध गुणहानि गुणित समय प्रबद्धप्रमाण अन्त कांडकका अन्त फालिका द्रव्य है । ताकौं असंख्यात गुणा जो पल्यका प्रथम वर्गमूल ताका भाग देइ तहां एक भाग तौ प्रथम पर्वविर्षे 'प्रक्षेपयोगोद्धत' इत्यादि विधानतै असंख्यातगुणा क्रमकरि देना। इतना विशेषजो इहा असंख्यातका गणकार समानरूप नाहीं। प्रथम निषेकतै जिस असंख्यात करि गणे दूसरा निषेक पर्यन्त क्रम” गुणकार होइ तिसतै असंख्यातगुणा असंख्यातकरि दूसरा निषेकको गुणे तीसरा निषेक होइ ऐसैं द्विचरम निषेक पर्यन्त क्रमतै गुणकार असंख्यातगुणा जानना। बहुरि एक भाग ऐसे दीए अवशेष बहुभागमात्र द्रव्य गुणधे णिका अन्त निषेकनिविर्षे निक्षेपण करै है ।। १४४ ॥ चरिमे फालिं दिण्णे कदकरणिज्जे ति वेदगो होदि । सो वा मरणं पावइ चउगइगमणं च तट्ठाणे ।। १४५ ।। देवेसु देवमणुए सुरणरतिरिए चउग्गईसुं पि । कदकरणिज्जुप्पत्ती कमेण अंतोमुहुत्तेण ॥ १४६ ।। चरमे फालिं दत्ते कृतकरणीयेति वेदको भवति । स वा मरणं प्राप्नोति चतुर्गतिगमनं च तत्स्थाने ॥ १४५ ॥ देवेषु देवमनुष्ये सुरनरतिरश्चि चतुर्गतिष्वपि । कृतकरणीयोत्पत्तिः क्रमेण अन्तर्मुहूर्तेन ।। १४६ ॥ सं० टी०–कृतकृत्यवेदकसम्यक्त्वप्रारम्भसमयनिर्देशपूर्वकं तदवस्थाविशेषप्ररूपणार्थमिदं मूत्रद्वयमाह प्रागुक्तविधानेन अनिवृत्तिकरणचरमसमये सम्यक्त्वप्रकृतिचरमकाण्डकचरमफालिद्रव्ये अधोनिक्षिप्ते सति तदनन्तरोपरितनसमयात्प्रभृति पुरातनगलितावशेषगुणश्रेण्यधिकशीर्षसंख्यातभागमात्रेऽन्तर्महर्तकाले २ ३ ४ । ४ कृतकृत्यवेदकसम्यग्दृष्टिरिति जीवः संज्ञायते, दर्शनमोहक्षपणयोग्यस्थितिकाण्डकादिकरणीयस्यानिवृत्तिकरणकालचरमसमये एव निष्ठितत्वात् । कृतं निष्ठितं कृत्यं करणीयं यस्य स कृतकृत्यः इति निरुक्तिसंभवात् । स एव कृतकृत्यवेदकसम्यग्दृष्टिर्मुज्यमानायुषः क्षयवशाद्यदि मरणं नाप्नोति तदा सम्यक्त्वग्रहणात्पूर्व वद्धनारकाद्यायुर्वशतित्वेन चतसृषु गतिषु गच्छति । तथाहि तस्मिन्नेव कृतकृत्यवेदकसम्यक्त्वकाले चतुर्भागीकृते प्रथमसमयादारभ्यान्तर्महर्तमात्रे प्रथमे भागे २१।३ मृतो देवेष्वेवोत्पद्यते नान्यगतिस्तेषु तत्काले इतरगतित्रयगमनकारणसंक्लेशपरिणामाभावात् । ४ । ४ । ४ तदनन्तरद्वितीये चतुर्थे भागे अंतर्मुहूर्तमात्रे २ ।। ३ मृतो देवमनुष्यगत्योरेवोत्पद्यते नान्यगतिद्वये, तत्काले ४। ४।४ तद्गतिद्व यगमननिबंधनसंक्लेशपरिणामानुपपत्तेः । तदनन्तरतृतीये चतुर्थभागेऽन्तर्मुहूर्तमात्रे २ १ ३ ४। ४ । ४ १. पढमसमयकदकरणिज्जो जदि मरदि देवेसु उववज्ज दि णियमा । जइ णरइएस वा तिरिक्खजोणिएस् वा मणुसेसु वा उववज्जदि णियमा अंतोमुत्तकदकरणिज्जो। क० चू० जयध० पु०१३, पृ० ८६-८७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy