SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वान्तकाण्डकस्य पर्वत्रयनिरूपणं १२१ तत्र सम्यक्त्वप्रकृतिचरमकाण्डकप्रथमफालिपतनसमये या उदयाद्यवशिष्टस्थितिचरमनिषेकपर्यन्तायामा गलिताबशेषमात्री गुणश्रेणारब्धा तच्छीर्षपर्यन्तमेकं पर्व, ततः परं पूर्वावस्थितगुणश्रेणिशीर्षपर्यन्तमेकं पर्व, ततः परमुपरितनस्थितिचरमनिषेकपर्यन्तमेकं पर्व इति द्रव्यनिक्षेपे पर्वत्रयं रचयितव्यम् । अत्रायं विशेषःफालिद्रव्यनिक्षेपे प्रथममेकमेव पर्व । अपकृष्टद्रव्यनिक्षेपे तु त्रीण्यपि पर्वाणि भवन्तीति ज्ञातव्यम् ।। १४०॥ सं० चं०. सम्यक्त्व मोहनीका अंतका काण्डक ताकी प्रथम फालिका पतन समयतें लगाय द्विचरम फालिका पतन समय पर्यन्त द्रव्य निक्षेपण करनेवि तीन पर्व जानने । पर्व नाम विभागका है। सो विभाग करि तीन जायगा द्रव्य देना। तहां अंतकोत्करण कालका प्रथम समयविर्षे जा आरंभ भया ऐसा जो उदयरूप प्रथम समयतें लगाय अवशेष स्थितिका अंतनिषेक पर्यत इहां जाका प्रारंभ भया ऐसा जो गुणश्रेणि आयाम ताका शीर्षपर्यत तो एक पर्व जानना । बहुरि तातै पूर्व जो अवस्थित गुणश्रेणि आयाम ताका शीर्ष पर्यत दूसरा पर्व जानना । बहुरि तातै उपरिवर्ती जो उपरितन स्थिति ताका प्रथम समयतै लगाय अंत समय पर्यत तीसरा पर्व जानना । तहां कांडक द्रव्यविर्षे ग्रहण कीया जो फालिद्रव्य ताका निक्षेपण तो पहले ही पर्वविषै हो है । अर सर्व द्रव्य विर्षे अपकर्षण कीया जो अपकृष्ट द्रव्य ताका निक्षेपण तीनौं पर्वविर्षे हो है ऐसा जानना ॥ १४० ॥ तत्थ असंखेज्जगुणं असंखगुणहीणयं विसेसूणं । संखातीदगुणूणं विसेसहीणं च दत्तिकमो ।। १४१ ।। ओक्कट्टिदबहुभागे पढमे सेसेक्कभाग-बहुभागे। विदिये पव्वे वि सेसिगभागं तदिये जहा देदि ॥ १४२ ॥ तत्रासंख्येयगुणं असंख्यगृणहीनकं विशेषोनम् । संख्यातीतगुणोनं विशेषहीनं च दत्तिक्रमः ॥ १४१ ॥ अपकषितबहुभागे प्रथमे शेषेकभागबहुभागे। द्वितीये पर्वेऽपि शेषेकभागं तृतीये यथा ददाति ॥ १४२ ॥ सं० टी०-~प्राक् रचितपर्वे द्रव्यनिक्षेपक्रमविशेषप्रतिपादनार्थं गाथाद्वयमाह-तत्र साम्प्रतिकगुणश्रेणिशीर्षपर्यन्ते प्रथमे पर्वणि द्रव्यमसंख्येयगणं दीयते । तथाहि-सम्यक्त्वप्रकृतिचरमकाण्डकद्रव्यं किचिन्न्यूनद्वयर्धगुणहानिगुणितसमयप्रवद्धमात्रं स ३ । १२-, प्राग्गलितनिषेकैः सर्वद्रव्यासंख्यातकभागमात्रैन्यूनत्वात् ७ ख १७ स १२-तत्कालोचितापकर्षभागहारेण विभक्तादेकभागं स । १२-पल्यासंख्यातभागेन खण्डयित्वा ७ । ख । १७ ७ । ख । १७ ओ a तबहभागं स । १२-4 प्रथमे पर्वणि उदयनिषेकादारभ्य गणश्रेणिशीर्षपर्यन्तमसंख्यातक्रमेण प्रक्ष प ७ । ख । १७ ओप aa करणविधिना निक्षिपेत् । पुनरपकृष्टद्रव्यासंख्यातेकभागं पुनरपि पल्यासंख्यातभागेन खण्डयित्वा तद्बहुभागं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy