SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १०३ लब्धिसार मिच्छस्स चरमफालिं मिस्से मिस्सस्स चरिमफालिं तु । संछुहदि हु सम्मत्ते ताहे तेसिं च वरदव्यं' ।। १२६ ॥ मिथ्यात्वस्य चरमफालि मिश्रे मिश्रस्य चरमफालिं तु। संक्रामति हि सम्यक्त्वे तस्मिन् तेषां च वरद्रव्यं ॥ १२६ ॥ सं० टी०-मिथ्यात्वप्रकृतिस्थितौ पल्यसंख्यातभागबहुभागमात्रायामेषु संख्यातसहस्रस्थितिकांडकेषु गतेषु चरमकांडकचरमफालिं सम्यग्मिथ्यात्वप्रकृतौ निक्षिपति । सम्यग्मिथ्यात्वप्रकृतिस्थितौ पल्यसंख्यातभागबहुभागमात्रायामेषु संख्यातसहस्र स्थितिकांडकेषु गतेषु चरमकांडकचरमफालि सम्यक्त्वप्रकृतौ निक्षिपति । तस्मिन् चरमफालिपतनसमये तयोमिश्रसम्यक्त्वप्रकृत्योर्द्रव्यमुत्कृष्टं भवति ॥ १२६ ॥ स० चं०-मिथ्यात्वप्रकृतिका अंत कांडककी अन्त फालि है सो जिस समयविर्षे मिश्रमोहनीविर्षे संक्रमण होइ तिस समयविर्षे मिश्रमोहनीका द्रव्य उत्कृष्ट हो है । अर मिश्रमोहनी अंत कांडककी अंत फालिका द्रव्य जिस समय सम्यक्त्वमोहनीविर्षे संक्रमण होइ तिस समयविर्षे सम्यक्त्वमोहनीका द्रव्य उत्कृष्ट हो है ॥ १२६ ॥ विशेष—प्रकृतमें मिथ्यात्व और सम्यग्मिथ्यात्वके अन्तिम स्थितिकाण्डकी अन्तिम फालिका पतन किसका किसमें होता है यह नियम करते हए ही यह बतलाया गया है कि मिथ्यात्वको अन्तिम फालिका पतन सम्यग्मिथ्यात्वमें और सम्यग्मिथ्यात्वकी अन्तिम फालिका पतन सम्यक्त्व. प्रकृति में होता है । पहले ऐसा नियम नहीं था, इसलिये यहाँ यह नियम किया गया है । जदि होदि गुणिदकम्मो दव्वमणुकस्समण्णहा तेसि । अवरठिदी मिच्छदुगे उच्छिठे समयदुगसेसे ।। १२७ ।। यदि भवति गुणितकर्मा द्रव्यमनुत्कृष्टमन्यथा तेषाम् । . अवरस्थितिर्मिथ्यात्वद्विके उच्छिष्टसमयद्विकशेषे ॥१२७ ॥ १. तदो द्विदिखंडए णिट्ठायमाणे णिट्ठिदे मिच्छत्तस्स जहणणो द्विदिसंकमो, उक्कस्सओ पदेससंकमो । ताधे सम्मामिच्छत्तस्स उक्कस्सगं पदेससंतकम्मं । क० ० । ताधे चेव सम्मामिच्छत्तस्स उक्कस्सयं पदेससंतकम्ममवजायदे, मिच्छत्तदव्वस्स सव्वस्सेव किंचूणदिवड्ढगुणहाणिमेत्तसमयपबद्धपमाणस्स तस्सरूवेण परिणदत्तादो। जयध० भा० १३, पृ० ५१ । एदम्मि ट्ठिदिखंडए णिट्ठिदे ताधे जहण्णगो सम्मामिच्छत्तस्स ट्ठिदिसंकमो, उक्कस्सओ पदेससंकमो, सम्मत्तस्स उक्कस्सपदेससंतकम्मं । क० चू० । ताधे चेव सम्मत्तस्स उक्कस्सयं पदेससंतकम्म होइ, सम्मामिच्छत्तुक्कस्ससंकमपडिग्गहवसेण तदुवलद्धीदो । जयध० भा० १३, पृ० ५५ ।। २. णवरि जइ एसो गुणिदकम्मंसियणेरइयपच्छायदो समयाविरोहण सव्वलहमागंतूण दसणमोहक्खवणाए अब्भुट्टिदो तो उक्कस्सओ मिच्छत्तस्स पदेससंकमो होइ । अण्णहा वुण अजहण्णाणुक्कस्सओ पदेससंकमो त्ति वत्तव्वं । सुत्ते पुण गुणिदकम्मंसियविवक्खाए उक्कस्सओ पदेससंकमो णिद्दिट्ठो त्ति ण किंचि विरुद्धं । ताधे चेव सम्मामिच्छत्तस्स उक्कस्सयं पदेससंतकम्ममुवजायदे । मिच्छत्तस्स सव्वस्सेव किंचूणविड्ढगुणहाणिमेत्तसमयपबद्धपमाणस्स तस्सरूवेण परिणदत्तादो। जयध० भा० १३, पृ० ५१ तथा ५५ ।। ३. तदो आवलियाए दुसमयूणाए गदाए मिच्छत्तस्स जहण्णयं टिदिसंतकम्मं । क० चू० जयध० भा० १३, पृ० ५२ । एत्तो दुसमयूणाए गलिदाए सम्मामिच्छत्तस्स जहण्णयं ट्रिदिसंतकम्ममेयट्टिदी दुसमयकालमत्तं होइ त्ति अणुत्तं हि जाणिज्जदे, मिच्छत्तपरूवणाए चेव गयत्थत्तादो । जयध० भा० १३, पृ० ५५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org :
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy