SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ लब्धिसार अथानिवृत्तिकरणं प्रविष्टस्य कार्यविशेषमाह अणियट्टिकरणपढमे दंसणमोहस्स सेसगाण ठिदी । सायरलक्खपुधत्तं कोडीलक्खगपुधत्तं च ॥ ११८ ।। अनिवृत्तिकरणप्रथमे दर्शनमोहस्य शेषकानां स्थितिः । सागरलक्षपृथक्त्वं कोटिलक्षकपृथक्त्वं च ॥११८॥ सं० टी०-अनिवृत्तिकरणप्रथमसमये दर्शनमोहस्य स्थितिसत्त्वं सागरोपमलक्षपथक्त्वं । इदं प्रथम पर्व । पृथक्त्वशब्दोऽत्र बहुत्ववाची, अंतःकोटीत्यर्थः । शेषकर्मणां स्थितिसत्त्वं कोटीलक्षपृथक्त्वं अंतःकोटीकोटीत्यर्थः, अपूर्वकरणकृतसंख्यातसहस्रस्थितिकांडकघातवशादेवंविधस्थितिसत्त्वसंभवात । अत्र सर्वेषां जीवानां विशद्धिपरिणामसादश्येन जघन्योत्कृष्टविकल्पं बिना स्थितिसत्त्वमेकादशमेव भवति । अतः परं दर्शनम स्थितिपर्यंतं पल्यसंख्यातकभागमात्रं स्थितिकांडकं भवति ।। ११८ ।। अब अनिवृत्तिकरणमें प्रविष्ट हुए जीवके कार्यविशेषको कहते हैं स० चं०-अनिवृत्तिकरणका प्रथम समयविर्षे दर्शनमोहका तौ स्थितिसत्व पृथक्त्व लक्ष सागरप्रमाण है। इहाँ पृथक्त्व नाम बहुतका है सो कोटिके नीचें औसा अंत:कोटी प्रमाण जानना । बहुरि अवशेष कर्मनिका स्थितिसत्व पृथक्त्व लक्ष कोटि सागरप्रमाण है सो कोडाकोडीके नीचे जैसा अंतःकोटाकोटी जानना। अपूर्वकरणविर्षे संख्यात हजार स्थितिकांडकघात कीएं पीछे इतना अवशेष स्थितिसत्व रहै है। इहां सर्व जीवनिके परिणाम समान हैं तात स्थितिसत्वविर्षे जघन्य उत्कृष्ट भेद नाही है। बहरि यात परै दर्शनमोहकी स्थिति पल्यप्रमाण रहै तहाँ पर्यंत स्थितिकांडकायामका प्रमाण पल्यके संख्यातवे भागमात्र जानना.॥ ११८ ॥ अथानिवृत्तिकरणकाले क्रियमाणं कार्यविशेषमाह अमणंठिदिसत्तादो पुधत्तमेत्ते पुधत्तमेत्ते य । ठिदिखंडेय हवंति हु चउ ति वि एयक्ख पल्लठिदी ॥ ११९ ॥ अमनःस्थितिसत्त्वतः पृथक्त्वमात्रं पृथक्त्वमात्रं च । स्थितिकांडके भवंति हि चतुस्त्रि द्वि एकाक्षे पल्यस्थितिः ॥ ११९ ॥ सं० टी०-सागरोपमलक्षपृथक्त्वमात्राद्दर्शनमोहस्य अनिवत्तिकरणप्रथमसमयभाविनः स्थिति सत्त्वात् संख्यातसहस्रस्थितिकांडकघातवशेनासंज्ञिस्थितिबंधसमं सागरोपमसहस्रमात्रं स्थितिसत्त्वं भवति । ततो बहुषु स्थितिकांडकेषु गतेषु चतुरिद्रियस्थितिबन्धसम सागरोपमशतमात्रं स्थितिसत्त्वं भवति । ततो बहले स्थितिखंडेषु १. अणियट्टि करणस्स पढमसमए दंसणमोहणीयस्स ट्ठिदिसंतकर्म कोडिसदसफहस्सपुधत्तमंतो कोडीए । सेसाणं कम्माणं ट्ठिदिसंतकम्मं कोडिसदसहस्सपुधत्तमंतो कोडाकोडीए । क० चू०, जयध० भा० १३ पृ०४१ । ध० पु० ६, पृ० २५४ । २. तदो द्विदिखंडयसहस्सेहिं अणियट्टिअद्धाए संखेज्जेसु भागेसु गदेसु असण्णिट्ठिदिबंधेण दंसणमोहणीयस्स ट्ठिदिसंतकम्मं समगं । तदो ढिदिखंडयपुधत्ते ण चउरिदियबंधेण ट्ठिदिसंतकम्मं समगं । तदो ट्ठिदिखंडयषुधत्तेण ती इंदियबंधेण ट्ठिदिसंतकम्म समग । तदो टिदिखंडयषुधत्तेण बीइदियबंधेण ढिदिसंतकम्मं समगं । तदो द्विदिखंडयपुधत्तेण एइंदियबंधेण ट्ठिदिसंतकम्म समगं । तदो टिदिखंडयपुधत्तेण पलिदोवमदिदिगं जादं दंसणमोहणीयट्ठिदिसंतकम्मं । क० चू०, जयध० भा० १३, पृ० ४१-४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy