SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ लब्धिसार अनंतानुबंधिविसंयोजनानंतरमन्तर्मुहूर्तकालपर्यंतं विशुद्धयतिशयाभावादसंयतसम्यग्दृष्टिा देशसंयतो वा प्रमत्तसंयतो वा अप्रमत्तसंयतो वा स्वस्थानस्थितो भूत्वा पुनदर्शनमोहक्षपणाभिमुखः सन् प्रतिसमयमनंतगुणवृद्धया विशुद्धिमापूर्य दर्शनमोहोपशमनोक्तप्रकारेणाधःप्रवृत्तकरणं कृत्वा अपूर्वकरणप्रथमसमये गुणश्रेणिनिर्जिरा कर्तुं प्रारभते । अनंतानुबंधिविसंयोजकस्य गुणश्रेणिकरणार्थमपकृष्टद्रव्यादसंख्येयगुणं द्रव्यमपकृष्ट्या तद्गुणश्रेण्यायामात्संख्येयगुणहीनगुणश्रेण्यायामे तात्कालिकापूर्वानिवृत्तिकरणकालद्वयात्साधिके निक्षिपति । सम्यक्त्वोत्पत्त्यादिकरणत्रयकालादुत्तरोत्तरकरणत्रयकालस्य संख्यातगुणहीनत्वात् तदा अन्यदेव स्थितिखंडमन्यदेव स्थितिबंधनं पल्यसंख्यातैकभागहीनं प्रारभते मिथ्यात्वमिश्रद्रव्ययोर्गुणसंक्रमं च करोति । अपूर्वकरणप्रथमसमये जघन्यं स्थितिसत्त्वमंतःकोटीकोटिसागरोपमप्रमितं पूर्वस्मात् संख्येयगुणहीनं । तत्रैवोत्कृष्टं स्थितिसत्त्वं जघन्यात्संख्येयगुणं । तथाहि 'एको जीवः पूर्वमुपशमश्रेणिमारुह्य तत्र कर्मणां स्थितिसत्त्वं बहुशः खंडयित्वा ततोऽवतीर्याविलंबितमेव दर्शनमोहक्षपणायां प्रवृत्तस्तस्य कर्मस्थितिसत्त्वं जघन्यं भवति । तस्तूपशमश्रणिमनारुह्य दर्शनमोहक्षपणायां प्रवृत्तस्तस्य कर्मस्थितिसत्त्वं तस्मात्संख्येयगुणं भवति । तत्र जघन्यस्थितिसत्त्वस्य स्थितिकांडकायामः पल्यसंख्यातभागमात्रः । उत्कृष्टस्थितिसत्त्वस्य स्थितिकांडकायामः सागरोपमपृथक्त्वमात्रः, स्थितिकांडकानां स्थित्यनुसारित्वेन प्रवृत्तेः । एवंविधैः संख्यातसहस्रस्थितिकांडकघातैः ततः संख्ययगुणानुभागकांडकघातैः प्रतिसमयमसंख्येयगुणद्रव्यगुणध णिनिर्जरया गुणसंक्रमविधानेन वापूर्वकरणचरमसमयं प्राप्तः, तत्र कर्मणां स्थितिसत्त्वं तत्प्रथमसमयस्थितिसत्त्वात् संख्येयगुणहीनं भवति । दर्शनमोहोपशमने प्रतिपादितो विशेषः सर्वोप्यत्रानुक्तोऽपि द्रष्टव्यः ।। ११७ ॥ अब विसंयोजनाको प्राप्त अनन्तानुबन्धीके विशेष कार्यका कथन करते हैं___ स० चं०-अनंतानुबंधीका विसंयोजन कोएं पीछे अंतर्मुहूर्तकाल विश्राम करि अन्य क्रिया न करि तहाँ पोछै बहुरि तीन करणनि करि अनिवृत्तिकरणका कालविर्षे मिथ्यात्व मिश्र सम्यक्त्वमोहनीकौं क्रमतें नष्ट करै है । सोई कहिए है दर्शनमोहकी क्षपणाके सन्मुख होत संता जीव समय समय अनंतगुणी विशुद्धता युक्त होइ । दर्शनमोहका उपशमनविर्षे जैसे विधान कह्या तैसैं अधःप्रवृत्तकरणकरि पीछे अपूर्वकरणकौं प्राप्त भया। तहाँ प्रथम समय ही गणश्रेणिका प्रारंभ भया। याके अथि अपकर्षण कीया द्रव्य है सो अनंतानुबंधी विसंयोजनवालेका गुणश्रेणि द्रव्यतें असंख्यातगुणा है अर गुणश्रेणि-आयाम इहां ताके गुणश्रेणि-आयामतें संख्यातगुणा घाटि है अपूर्वानिवृत्तिकरण कालतें साधिक जानना । जातें सम्यक्त्वोत्पत्तिविर्षे जे तीन करण हो हैं तिन” उत्तरोत्तर तीन करणनिका काल संख्यातगुणा घाटि है। तहाँ पर्व स्थितिखंडादिक तें घटता अन्य ही स्थितिखंड वा अनुभागखंडका प्रारंभ हो है अर अन्य ही स्थितिबंध पल्यका संख्यातवां भाग घटता प्रारंभ हो है । बहुरि मिथ्यात्व अर मिश्रमोहनीके द्रव्यका गुणसंक्रमण करै है। सम्यक्त्वमोहनीरूप परिणमावै है । बहुरि अपूर्वकरणका समयविर्षे पूर्व” संख्यातगुणा घाटि असा अंतःकोटाकोटी सागरप्रमाण जघन्य स्थितिसत्व है। यातै उत्कृष्ट १. क० चू०, जयध० भा० १३, पृ० २५-३० । २. अपव्वकरणस्स पढमसमए जहण्णगेण कम्मेण उवट्रिदस्स द्विदिखंडमं पलिदोवमस्स संखेज्जदिभागो, उक्कस्सेण उवट्टिदस्स सागरोवमपुधत्तं । क० चू०, जयध० भा० १३, पृ० ३१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org :
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy