SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अनिवृत्तिकरणमें चार पर्वोका निर्देश अनिवृत्त्यद्धायां अनंतस्य चत्वारि भवंति पर्वाणि । सागरलक्षपृथक्त्वं पल्यं दूरापकृष्टिरुच्छिष्टम् ॥ ११३ ॥ सं० टी०-अनिवत्तिकरणप्रथमसमये अनंतानुबंधिनां स्थितिसत्त्वं सागरोपमलक्षपथक्त्वं जातं । अपर्वकरणकृतस्थितिखंडबाहुल्येनांतःकोटीकोटिसागरोपमसत्त्वस्य संख्यातगुणहान्या तदा तत्प्रमाणसंभवात् । शेषकर्मणां स्थितिसत्त्वमंतःकोटीकोटिसागरोपमप्रमाणमेव । इदमनंतानुबंधिनां प्रथमं स्थितिसत्त्वस्य पर्व। पुनः स्थितिखंडसहस्रेषु पल्यसंख्यातकभागमात्रायामेषु गतेषु अनिवृत्तिकरणकालस्य संख्यातकभागेऽवशिष्ट अनंतानुबंधिनां स्थितिसत्त्वमसंज्ञिस्थितिबंधसमं सागरोपमसहस्रप्रमितं भवति । पुनः पल्यसंख्यातकभागमात्रायामेष स्थितिखंडसहस्रेषु गतेषु चतुरिंद्रियस्थितिवन्धसमं सागरोपमशतमात्रं भवति । पुनस्तावदायामेषु स्थितिखंडसहस्रषु गतेषु त्रीदियस्थितिबन्धसमं पंचाशत्सागरोपमप्रमितं तेषां स्थितिसत्त्वं भवति । पुनस्तावदायामेषु स्थितिखंडसहस्रषु गतेषु द्वींद्रियस्थितिबन्धसमं पंचविंशतिसागरोपममात्रं तेषां स्थितिसत्त्वं । पुनस्तावदायामेषु स्थितिखंडसहस्रषु गतेषु एकेंद्रियस्थितिबन्धसममेकसागरोपमप्रमितं तेषां स्थितिसत्त्वं भवति । पुनस्तावदायामेषु स्थितिखंडसहस्रेषु गतेषु पल्यमात्रमनंतानुबंधिनां स्थितिसत्त्वं भवति । इदं द्वितीयं पर्व । पुनः पल्यसंख्यातबहुभागमात्रायामेषु स्थितिखंडसहस्रेषु गतेषु दुरापकृष्टिसंज्ञं तेषां स्थितिसत्त्वं भवति तच्च पल्यसंख्यातकभागमात्रं प ५। ५। ५ । ५ इदं तृतीयं पर्व । पुनः पल्यासंख्यातबहभागमात्रायामेषु स्थितिखंडसहस्रषु गतेषु अनन्तानुबंधिनां स्थितिसत्त्वमावलिमात्रमवशिष्यते तदुच्छिष्टावलिसंज्ञं। इदं चतुर्थं पर्व । एवमनंतानुबन्धिनां स्थितिसत्त्वे सागरोपमलक्षणपृथक्त्वं पल्यं दुरापकृष्टिरुच्छिष्टावलिरिति चत्वारि पर्वाणि भवंति ।। ११३ ॥ अब अनिवृत्तिकरणके काल में किये जानेवाले कार्यविशेषोंका कथन करते हैं___ स० चं०-अनिवृत्तिकरणका कालविर्षे अनंतानुबंधीका जो स्थितिसत्व ताके च्यारि पर्व हो हैं । स्थिति घटनेकी मर्यादा करि च्यारि विभाग हो हैं। तहां पहले समय पृथक्त्वलक्ष सागरप्रमाण स्थितिसत्व हो है जातें अंतःकोटाकोटी स्थितिसत्व था। सो अपूर्वकरणविर्षे स्थितिखंडनिकरि घटाएं इतना अवशेष रहै है। अनंतानुबंधी बिना अन्य कर्मनिका स्थितिसत्व इहां अंतःकोटाकोटी सागर ही जानना। यह प्रथम पर्व भया। बहरि पीछे संख्यात हजार स्थितिखंड भएं क्रमतें असंज्ञी पंचेंद्री चौंद्री तेंद्री वेंद्री एकेंद्री बंध समान हजार सागर अर सौ सागर अर पचास सागर अर एक सागर स्थितिसत्व हो है । बहुरि संख्यात हजार स्थितिखंड भएं पल्यमात्र स्थितिसत्व हो है । इहां इन स्थितिखंडनिका आयाम जो एक एक स्थितिखंडविर्षे स्थितिसत्व घटनेका प्रमाण सो पल्यका संख्यातवां भागमात्र जानना। यह दूसरा पर्व भया । बहुरि पल्यकौं संख्यतका भाग दीजिए तहां एक भाग बिना बहुभागमात्र आयाम करि युक्त जैसा हजारौं स्थितिखंड भएं दूरापकृष्टि है नाम जाका असा पल्यका संख्यातवां भागमात्र स्थितिसत्व हो है। यह तीसरा पर्व भया। बहुरि पल्यकौं असंख्यातका भाग दीएं तहां एक भाग बिना बहुभाग मात्र आयाम धरै असे हजारौं स्थितिखंड भएं उच्छिष्टावली है नाम जाका असा आवली मात्र स्थितिसत्व अवशेष रहै है। यह चौथा पर्व भया। जैसैं ए च्यारि पर्व जानने ॥ ११३ ।। विशेष—इस प्रकरणमें श्रीधवला और जयधवलामें ऐसा स्पष्ट उल्लेख नहीं किया है कि अनिवृत्तिकरणके प्रारम्भमें अनन्तानुबन्धियोंका स्थितिसत्त्व कितना रहता है, परन्तु उक्त गाथामें यह स्पष्ट बतलाया गया है कि अनिवृत्तिकरणके प्रारम्भमें उक्त प्रकृतियोंका स्थितिसत्त्व सागरोप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy