SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ३ दर्शनमोहके अन्तरको पूरण करनेकी विधिका निर्देश ओक्कट्टिदइगिभागं समपट्टीए विसेसहीणकम । सेसासंखाभागे विसेसहीणेण खिवदि सव्वत्थ ॥१०४॥ अपकषितैकभागं समपट्टया विशेषहीनक्रमम् । शेषासंख्यभागे विशेषहोनेन क्षिपति सर्वत्र ॥१०४॥ सं०टी०-प्रथमोपशमसम्यक्त्वकालं परिसमाप्यानंतरसमये तिसृणां द‘नमोहप्रकृतीनां मध्ये या प्रकृतिरुदययोग्या भवति तत्प्रति द्रव्यं द्वितीयस्थितौ स्थितमपकृष्य उदयावल्यां तद्वाह्यांतरायामे द्वितीयस्थिती च निक्षिपति । उदयायोग्ययोः शेषप्रकृत्योर्द्रव्यमपकृष्य उदयावलिबाह्यांतरायामद्वितीयस्थित्योरेव निक्षिपति । तद्यथातत्र उदयोग्यं सम्यक्त्वप्रकृतिद्रव्यं स । १२-ईदमपकर्षणभागहारेण खण्डयित्वा एकभागं स।१२७। ख १७ गु ७। ख १७ । ग ओ गृहीत्वा असंख्येयलोकेन खण्डयित्वा तदेकभागं स ३ । १२- उदयावल्यां 'उदयावलिस्स दवं आवलि ७। ख । १७ । गु । ओ। = a भजिदे दु, इत्यादि पूर्वोक्तविधानेन विशेषहीनक्रमेण निक्षिपेत् । अवशिष्टासंख्यातलोकखंडितबहुभाग स १२ - = a गुणकारस्यैकरूपहीनतामविवक्षित्वा अपवर्तितं स १२ अस्माद७ । ख । १७ । गु। ओ। =a १. ७ । ख। १७ । गु । ओ पकृष्टबहभागमात्रं नानागुणहानिमात्रद्वितीयस्थितिद्रव्यमिदं स a। १२ - ओ गुणकारस्यैकरूपहीनत्वमविव ७। ख । १७ । ग ओ क्षित्वा अपवर्त्य 'दिवड्डगुणहाणिभाजिदे पढमा' इत्यनेनानीतं तत्प्रथमनिषेकद्रव्यमिदं स a १२ - 'पदहत ७। ख । १७ । गु १२ मुखमादिधनमि' त्यनेन संख्यातावलिमात्रेणांतरायामेन गुणितं समपट्टिकाद्रव्यं स ३ । १२-२ २ पुनद्वितीय ७। ख । १७ । गु। १२ स्थितिप्रथमगुणहानिप्रथमनिषेकद्रव्यं द्विगुणितं तदधस्तनगुणहानिप्रथमनिषेकद्रव्यं भवति स । । १२- । २ ७। ख । १७ । गु। १२ अस्मिन् द्विगुणगुणहान्या भक्त प्रचयो भवति-स । १२ – २ सैकपदाहतपददलचयहतमुत्तरधनमित्यनेनानीतं ७ । ख । १७ । गु १२ । १६ स । १२ – २ । २२।२१। चयधनं पूर्वानीतादिधने साधिकं कृत्वा स १ । १२ - २१ एतावद्दव्यं ७ । ख । १७ । गु । १२-१६ । २ ७। ख । १७ । गु । १२ स । १२ - अपकृष्टावशिष्टद्रव्याद् गृहीत्वांतरायामप्रथमसमये गच्छमात्रचयरधिकं ७ । ख । १७ । गु । ओ द्वितीयस्थितिप्रथमनिषेकमाचं द्रव्यं निक्षिप्य द्वितीयादिसमयेषु विशेषहीनक्रमेण निक्षिपेत् । अंतरायामचरमसमये एकचयाधिकं निक्षिपेत् । अपकृष्टावशिष्टद्रव्यं किंचिदूनमपवर्तितंस। । १२ - अस्मात्पुनरपि सविशेषसमपट्टिकाद्रव्यमिदं गृहीत्वा स ३ । १२ - २१ पूर्व७ । ख १७ । गु । ओ ७ । ख । १७ । गु । ओ। १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy