SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ दर्शनमोहोपशमक्रियामें विशेषताका कथन धवलाजीमें बतलाया है कि इस पदको मध्यदीपक करके शिष्योंको प्रतिबोधन करनेके लिये यतिवृषभ आचार्यने उक्त कथन किया है। अथ दर्शनमोहोपशमनक्रियायां सम्भवद्विशेषनिर्णयार्थमाह पढमढिदियावलिपडिआवलिसेसेसु णत्थि आगाला । पडिआगाला मिच्छत्तस्स य गुणसेढिकरणं पि ॥ ८ ॥ प्रथमस्थितावावलिप्रत्यावलिशेषेषु नास्ति आगालाः । प्रत्यागाला मिथ्यात्वस्य च गुणश्रेणिकरणमपि ॥८८॥ सं० टी०-प्रथमस्थितौ आवलिप्रत्यावलिद्वयं उदयावलिद्वितीयावलिद्वयं समयाधिकं यावदव शिष्यते तावदागालप्रत्यागालो वर्तेते । गुणश्रेणिकरणमपि वर्तते । आवलिद्वये समयाधिके अवशिष्टे आगालप्रत्यागालगणश्रेणिकरणानि न संति । दर्शनमोहादन्यकर्मणां गणश्रोणिरस्त्येव केवलं समयाधिकद्वितीयालिनिषेकानसंख्येयलोकेन भक्त्वा तदेकभागस्योदयावल्यां समयोनावलिद्वित्रिभागमतिस्थाप्याधस्तनत्रिभागे समयाधिके निक्षेपरूपप्रतिसमयोदीरणा वर्तते । द्वितीयस्थितिद्रव्यस्यापकर्षणवशात्प्रथमस्थितावागमनमागाल: । प्रथमस्थितिद्रव्यस्योत्कर्षणवशात द्वितीयस्थिती गमनं प्रत्यागाल इत्युच्यते । एकस्यामेव प्रत्यावल्यामवशिष्टायां प्रतिसमयोदीरणापि नास्ति. तनिषेकाणां प्रतिसमयधोगलनस्यैव संभवात् । उपशमविधानं तु प्रथमस्थितिचरमसमयपर्यंतमस्त्येव । प्रथमफालद्रव्यं स १२-द्वितीयफालिद्रव्यं स १२-एवं प्रतिसमयमसंख्येयकालिद्रव्यं चरमफालिद्रव्यं ७। ख १७ गु . ७। ख १७ । गु सa१२ -1।२१।३।३ चरमफालिद्रव्यस्य असंख्ययेयगुण७। ख । १७ । गु । ४ । ४ । ४ काराः प्रथमस्थितिसमया रूपोना यावंतस्तावंतो भवंतीत्यर्थः ।। ८८ ।। __ अब दर्शनमोहकी उपशमन क्रियामें जो विशेष सम्भव है उसका निर्णय करनेके लिए कहते हैं स० चं—प्रथम स्थितिविर्षे आवली प्रत्यावली कहिए उदयावली अर द्वितीयावली एक समय अधिक अवशेष रहै तहाँ आगाल प्रत्यागाल अर मिथ्यात्वकी गुणश्रेणी न हो है । दर्शनमोह विना और १. पढमट्ठिदीदो वि विदियट्ठिदीदो वि आगाल-पडिआगातो ताव जाव आवलि-पडिआवलियाओ सेसाओ त्ति । आवलियपडिआवलियासु सेसासु तदो प्पहुडि मिच्छत्तस्स गुणसेढी णत्थि। सेसाणं कम्माणं गणसेढी अस्थि । आवलियाए सेसाए मिच्छत्तस्स घादो णस्थि । क. चू०, जयध० भा० १२, १० २७६-२७७ । ध० पु० ६, पृ० २३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy